सतगुरुः, पूर्णेश्वरस्य समग्ररूपं सुगन्धितवृक्षवत्, यस्य प्रसारस्य अनेकाः शाखाः, पत्राणि, सिक्खरूपाः पुष्पाणि सन्ति।
भाई लेहना जी, बाबा अमर दास जी इत्यादीनां भक्तानां सिक्खानां श्रमसाध्य परिश्रमेण सच्चः गुरुः तेषु स्वस्य प्रकाशं प्रकाशितवान्। भगवतः पूजा-गन्ध-कामना व्याप्ताः एते पुण्यात्मा अमृत-ली-प्रसारण-वितरणं च उत्सुकाः सन्ति
एतादृशाः गुरशिखाः भगवतः पादकमलस्य रजः सुगन्धं भोगयन्तः परान् संसारात् मुक्तं कुर्वन्ति।
सिक्खधर्मस्य मार्गस्य महिमा वर्णयितुं न शक्यते। केवलं वक्तुं शक्नुमः यत् सः अनन्तः, अनन्तः, परः च अस्ति, असंख्यवारं अस्माकं अभिवादनस्य योग्यः अस्ति। (३८) ९.