कवित सवैय भाई गुरुदासः

पुटः - 242


ਜੈਸੇ ਚਕਈ ਚਕਵਾ ਬੰਧਿਕ ਇਕਤ੍ਰ ਕੀਨੇ ਪਿੰਜਰੀ ਮੈ ਬਸੇ ਨਿਸਿ ਦੁਖ ਸੁਖ ਮਾਨੇ ਹੈ ।
जैसे चकई चकवा बंधिक इकत्र कीने पिंजरी मै बसे निसि दुख सुख माने है ।

यथा पक्षिग्राहकः स्त्रीपुरुषयोः रक्तशेल्ड्रेक् (चकवी, चक्वा) गृहीत्वा एकस्मिन् एव पञ्जरे स्थापयति यत्र ते रात्रौ एकत्र तिष्ठन्ति, तथैव ते रात्रौ विरहस्य पीडाभ्यः मुक्ताः भवन्ति इति कारणतः बन्दीत्वस्य दुःखं सुखेन सहन्ते .

ਕਹਤ ਪਰਸਪਰ ਕੋਟਿ ਸੁਰਜਨ ਵਾਰਉ ਓਟ ਦੁਰਜਨ ਪਰ ਜਾਹਿ ਗਹਿ ਆਨੇ ਹੈ ।
कहत परसपर कोटि सुरजन वारउ ओट दुरजन पर जाहि गहि आने है ।

ते तान् एकत्र गृहीत्वा एकस्मिन् पञ्जरे निवसितुं लुब्धकस्य कृते एतावन्तः कृतज्ञतां अनुभवन्ति यत् तेभ्यः कोटिकोटिः सज्जनान् यजन्ति यः ताभ्यां आश्रयं दत्तवान्

ਸਿਮਰਨ ਮਾਤ੍ਰ ਕੋਟਿ ਆਪਦਾ ਸੰਪਦਾ ਕੋਟਿ ਸੰਪਦਾ ਆਪਦਾ ਕੋਟਿ ਪ੍ਰਭ ਬਿਸਰਾਨੇ ਹੈ ।
सिमरन मात्र कोटि आपदा संपदा कोटि संपदा आपदा कोटि प्रभ बिसराने है ।

यदि नाम सिमरनस्य नियमितं अभ्यासं कुर्वन् कोटिकोटिः दुःखाः पतन्ति तर्हि सः तान् स्वस्य ध्याने भगवतः संयोगे च साहाय्यार्थं आगताः इति मन्यते यदि च ईश्वरः स्मृतितः बहिः स्खलितः अस्ति तर्हि जीवनस्य सर्वाणि विलासपूर्णानि वस्तूनि यत् जी

ਸਤਿਰੂਪ ਸਤਿਨਾਮ ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨ ਸਤਿਗੁਰ ਮਤਿ ਸਤਿ ਸਤਿ ਕਰਿ ਜਾਨੇ ਹੈ ।੨੪੨।
सतिरूप सतिनाम सतिगुर गिआन धिआन सतिगुर मति सति सति करि जाने है ।२४२।

भगवतः नामस्य अभ्यासकः तस्य नाम यत् सत्यगुरुणा आशीर्वादं दत्तवान् तत् शाश्वतं सत्यं सदाजीवितं च मन्यते। सः सत्यगुरुस्य उपदेशं सत्यं सत्यमेव इति मन्यते, स्वीकुर्वति च। सः पूर्णभक्त्या नाम ध्यायति। (२४२) ९.