यथा स्वप्नघटनानि जागृत्य द्रष्टुं न शक्यन्ते, यथा सूर्योदयानन्तरं नक्षत्राणि न दृश्यन्ते;
यथा सूर्यस्य पतन्तैः किरणैः सह वृक्षस्य छाया परिमाणं परिवर्तमानं भवति; तीर्थयात्रा च नित्यं न तिष्ठति।
यथा नौकायाः सहयात्रिकाः पुनः एकत्र यात्रां न प्राप्नुवन्ति, यथा मिराजात् जलस्य वा कल्पितदेवनिवासस्य वा (अन्तरिक्षे) उपस्थितिः भ्रमः एव।
तथा गुरुचेतनः धनं, आसक्तिं, शरीरप्रेमं च भ्रमं मन्यते तथा च सः स्वस्य चेतनां गुरुस्य दिव्यवचने केन्द्रीकृत्य स्थापयति। (११७) ९.