कवित सवैय भाई गुरुदासः

पुटः - 117


ਸੁਪਨ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਜਾਗਤ ਨ ਦੇਖੀਅਤ ਤਾਰਕਾ ਮੰਡਲ ਪਰਭਾਤਿ ਨ ਦਿਖਾਈਐ ।
सुपन चरित्र चित्र जागत न देखीअत तारका मंडल परभाति न दिखाईऐ ।

यथा स्वप्नघटनानि जागृत्य द्रष्टुं न शक्यन्ते, यथा सूर्योदयानन्तरं नक्षत्राणि न दृश्यन्ते;

ਤਰਵਰ ਛਾਇਆ ਲਘੁ ਦੀਰਘ ਚਪਲ ਬਲ ਤੀਰਥ ਪੁਰਬ ਜਾਤ੍ਰਾ ਥਿਰ ਨ ਰਹਾਈਐ ।
तरवर छाइआ लघु दीरघ चपल बल तीरथ पुरब जात्रा थिर न रहाईऐ ।

यथा सूर्यस्य पतन्तैः किरणैः सह वृक्षस्य छाया परिमाणं परिवर्तमानं भवति; तीर्थयात्रा च नित्यं न तिष्ठति।

ਨਦੀ ਨਾਵ ਕੋ ਸੰਜੋਗ ਲੋਗ ਬਹੁਰਿਓ ਨ ਮਿਲੈ ਗੰਧ੍ਰਬ ਨਗਰ ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਬਿਲਾਈਐ ।
नदी नाव को संजोग लोग बहुरिओ न मिलै गंध्रब नगर म्रिग त्रिसना बिलाईऐ ।

यथा नौकायाः सहयात्रिकाः पुनः एकत्र यात्रां न प्राप्नुवन्ति, यथा मिराजात् जलस्य वा कल्पितदेवनिवासस्य वा (अन्तरिक्षे) उपस्थितिः भ्रमः एव।

ਤੈਸੇ ਮਾਇਐ ਮੋਹ ਧ੍ਰੋਹ ਕੁਟੰਬ ਸਨੇਹ ਦੇਹ ਗੁਰਮੁਖਿ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਲਾਈਐ ।੧੧੭।
तैसे माइऐ मोह ध्रोह कुटंब सनेह देह गुरमुखि सबद सुरति लिव लाईऐ ।११७।

तथा गुरुचेतनः धनं, आसक्तिं, शरीरप्रेमं च भ्रमं मन्यते तथा च सः स्वस्य चेतनां गुरुस्य दिव्यवचने केन्द्रीकृत्य स्थापयति। (११७) ९.