कवित सवैय भाई गुरुदासः

पुटः - 286


ਨਵਨ ਗਵਨ ਜਲ ਸੀਤਲ ਅਮਲ ਜੈਸੇ ਅਗਨਿ ਉਰਧ ਮੁਖ ਤਪਤ ਮਲੀਨ ਹੈ ।
नवन गवन जल सीतल अमल जैसे अगनि उरध मुख तपत मलीन है ।

यथा जलं अधः प्रवहति फलतः शीतं निर्मलं च तिष्ठति, परन्तु अग्निः ऊर्ध्वं गच्छति अतः दहति प्रदूषणं च करोति।

ਬਰਨ ਬਰਨ ਮਿਲਿ ਸਲਿਲ ਬਰਨ ਸੋਈ ਸਿਆਮ ਅਗਨਿ ਸਰਬ ਬਰਨ ਛਬਿ ਛੀਨ ਹੈ ।
बरन बरन मिलि सलिल बरन सोई सिआम अगनि सरब बरन छबि छीन है ।

जलं भिन्नवर्णैः मिश्रितं भवति चेत् अपि समानच्छायासु परिणमति परन्तु कृष्णीकरणं कुर्वन् अग्निः तस्य सम्पर्कस्य सर्वेषां वर्णं सौन्दर्यं च नाशयति

ਜਲ ਪ੍ਰਤਿਬਿੰਬ ਪਾਲਕ ਪ੍ਰਫੁਲਿਤ ਬਨਾਸਪਤੀ ਅਗਨਿ ਪ੍ਰਦਗਧ ਕਰਤ ਸੁਖ ਹੀਨ ਹੈ ।
जल प्रतिबिंब पालक प्रफुलित बनासपती अगनि प्रदगध करत सुख हीन है ।

जलं दर्पणमिव शुचिः सत्कर्ता च | वनस्पतिवृक्षाणां वृद्धौ सहायकं भवति । अग्निः वनस्पतिं भक्षयति दहति च नाशयति च। अतः दुःखदम् ।

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਸੰਗਮ ਸੁਭਾਵ ਗਤਿ ਗੁਰਮਤਿ ਦੁਰਮਤਿ ਸੁਖ ਦੁਖ ਹੀਨ ਹੈ ।੨੮੬।
तैसे ही असाध साध संगम सुभाव गति गुरमति दुरमति सुख दुख हीन है ।२८६।

तथैव गुरुप्रधानानाम् आत्मप्रधानानां च व्यवहाराः। गुरुप्रधानः व्यक्तिः गुरुस्य आश्रये निर्देशने च निवसति इति कारणतः सर्वेभ्यः शान्तिं आरामं च ददाति; यदा तु स्वेच्छा सर्वेषां दुःखहेतुः यतः