यथा जलं अधः प्रवहति फलतः शीतं निर्मलं च तिष्ठति, परन्तु अग्निः ऊर्ध्वं गच्छति अतः दहति प्रदूषणं च करोति।
जलं भिन्नवर्णैः मिश्रितं भवति चेत् अपि समानच्छायासु परिणमति परन्तु कृष्णीकरणं कुर्वन् अग्निः तस्य सम्पर्कस्य सर्वेषां वर्णं सौन्दर्यं च नाशयति
जलं दर्पणमिव शुचिः सत्कर्ता च | वनस्पतिवृक्षाणां वृद्धौ सहायकं भवति । अग्निः वनस्पतिं भक्षयति दहति च नाशयति च। अतः दुःखदम् ।
तथैव गुरुप्रधानानाम् आत्मप्रधानानां च व्यवहाराः। गुरुप्रधानः व्यक्तिः गुरुस्य आश्रये निर्देशने च निवसति इति कारणतः सर्वेभ्यः शान्तिं आरामं च ददाति; यदा तु स्वेच्छा सर्वेषां दुःखहेतुः यतः