कवित सवैय भाई गुरुदासः

पुटः - 584


ਜੈਸੇ ਜਨਮਤ ਕੰਨ੍ਯਾ ਦੀਜੀਐ ਦਹੇਜ ਘਨੋ ਤਾ ਕੇ ਸੁਤ ਆਗੈ ਬ੍ਯਾਹੇ ਬਹੁ ਪੁਨ ਲੀਜੀਐ ।
जैसे जनमत कंन्या दीजीऐ दहेज घनो ता के सुत आगै ब्याहे बहु पुन लीजीऐ ।

यथा गृहे जाते कन्या विवाहे बहु दाहः । तस्याः पुत्राणां विवाहे च तेषां श्वशुरगृहात् बहु दहेजः प्राप्यते;

ਜੈਸੇ ਦਾਮ ਲਾਈਅਤ ਪ੍ਰਥਮ ਬਨਜ ਬਿਖੈ ਪਾਛੈ ਲਾਭ ਹੋਤ ਮਨ ਸਕੁਚ ਨ ਕੀਜੀਐ ।
जैसे दाम लाईअत प्रथम बनज बिखै पाछै लाभ होत मन सकुच न कीजीऐ ।

यथा व्यापारस्य आरम्भसमये स्वस्य जेबतः धनं व्यययति ततः लाभं प्राप्तुं, तथैव वर्धितं मूल्यं याचयितुम् न संकोचयेत्

ਜੈਸੇ ਗਊ ਸੇਵਾ ਕੈ ਸਹੇਤ ਪ੍ਰਤਿਪਾਲੀਅਤ ਸਕਲ ਅਖਾਦ ਵਾ ਕੋ ਦੂਧ ਦੁਹਿ ਪੀਜੀਐ ।
जैसे गऊ सेवा कै सहेत प्रतिपालीअत सकल अखाद वा को दूध दुहि पीजीऐ ।

यथा गौः प्रेम्णा परिश्रमेण च पालिता भवति, तथैव मनुष्यैः अभक्षितानि चारादयः सेव्यन्ते, पीतं च क्षीरं प्रयच्छति ।

ਤੈਸੇ ਤਨ ਮਨ ਧਨ ਅਰਪ ਸਰਨ ਗੁਰ ਦੀਖ੍ਯਾ ਦਾਨ ਲੈ ਅਮਰ ਸਦ ਸਦ ਜੀਜੀਐ ।੫੮੪।
तैसे तन मन धन अरप सरन गुर दीख्या दान लै अमर सद सद जीजीऐ ।५८४।

तथा सच्चिगुरोः शरणं पतित्वा सर्वं (शरीरं, मनः, धनं च) तस्मै समर्पयति। ततः सच्चिगुरुतः नाम मंत्रमुक्तं प्राप्य मुक्तिं प्राप्य पुनः पुनः मृत्युजन्मभ्यः मुक्तः भवति। (५८४) ९.