यथा गृहे जाते कन्या विवाहे बहु दाहः । तस्याः पुत्राणां विवाहे च तेषां श्वशुरगृहात् बहु दहेजः प्राप्यते;
यथा व्यापारस्य आरम्भसमये स्वस्य जेबतः धनं व्यययति ततः लाभं प्राप्तुं, तथैव वर्धितं मूल्यं याचयितुम् न संकोचयेत्
यथा गौः प्रेम्णा परिश्रमेण च पालिता भवति, तथैव मनुष्यैः अभक्षितानि चारादयः सेव्यन्ते, पीतं च क्षीरं प्रयच्छति ।
तथा सच्चिगुरोः शरणं पतित्वा सर्वं (शरीरं, मनः, धनं च) तस्मै समर्पयति। ततः सच्चिगुरुतः नाम मंत्रमुक्तं प्राप्य मुक्तिं प्राप्य पुनः पुनः मृत्युजन्मभ्यः मुक्तः भवति। (५८४) ९.