कवित सवैय भाई गुरुदासः

पुटः - 196


ਪਵਨਹਿ ਪਵਨ ਮਿਲਤ ਨਹੀ ਪੇਖੀਅਤ ਸਲਿਲੇ ਸਲਿਲ ਮਿਲਤ ਨਾ ਪਹਿਚਾਨੀਐ ।
पवनहि पवन मिलत नही पेखीअत सलिले सलिल मिलत ना पहिचानीऐ ।

वायुसंयुक्तं वायुसंयुक्तं जलसंयुक्तं जलं च न भेदयितुम् ।

ਜੋਤੀ ਮਿਲੇ ਜੋਤਿ ਹੋਤ ਭਿੰਨ ਭਿੰਨ ਕੈਸੇ ਕਰਿ ਭਸਮਹਿ ਭਸਮ ਸਮਾਨੀ ਕੈਸੇ ਜਾਨੀਐ ।
जोती मिले जोति होत भिंन भिंन कैसे करि भसमहि भसम समानी कैसे जानीऐ ।

प्रकाशः अन्येन ज्योतिना सह विलीनः कथं पृथक् दृश्यते । भस्मसंयुक्तं भस्म कथं विशिष्यते ।

ਕੈਸੇ ਪੰਚਤਤ ਮੇਲੁ ਖੇਲੁ ਹੋਤ ਪਿੰਡ ਪ੍ਰਾਨ ਬਿਛੁਰਤ ਪਿੰਡ ਪ੍ਰਾਨ ਕੈਸੇ ਉਨਮਾਨੀਐ ।
कैसे पंचतत मेलु खेलु होत पिंड प्रान बिछुरत पिंड प्रान कैसे उनमानीऐ ।

पञ्चतत्त्वात्मकं शरीरं कथं आकारं लभते को जानाति । शरीरात् निर्गत्य आत्मनः किं भवति इति कथं विवेच्यते ।

ਅਬਿਗਤ ਗਤਿ ਅਤਿ ਬਿਸਮ ਅਸਚਰਜ ਮੈ ਗਿਆਨ ਧਿਆਨ ਅਗਮਿਤਿ ਕੈਸੇ ਉਰ ਆਨੀਐ ।੧੯੬।
अबिगत गति अति बिसम असचरज मै गिआन धिआन अगमिति कैसे उर आनीऐ ।१९६।

तथा सत्यगुरुणा सह एकतां प्राप्तानां तादृशानां सिक्खानां स्थितिं कोऽपि मूल्याङ्कनं कर्तुं न शक्नोति। सा अवस्था विस्मयकारी अद्भुता च अस्ति। न च शास्त्रज्ञानेन ज्ञेयं न च चिंतनतः। अनुमानं गु वा अपि कर्तुं न शक्यते