वायुसंयुक्तं वायुसंयुक्तं जलसंयुक्तं जलं च न भेदयितुम् ।
प्रकाशः अन्येन ज्योतिना सह विलीनः कथं पृथक् दृश्यते । भस्मसंयुक्तं भस्म कथं विशिष्यते ।
पञ्चतत्त्वात्मकं शरीरं कथं आकारं लभते को जानाति । शरीरात् निर्गत्य आत्मनः किं भवति इति कथं विवेच्यते ।
तथा सत्यगुरुणा सह एकतां प्राप्तानां तादृशानां सिक्खानां स्थितिं कोऽपि मूल्याङ्कनं कर्तुं न शक्नोति। सा अवस्था विस्मयकारी अद्भुता च अस्ति। न च शास्त्रज्ञानेन ज्ञेयं न च चिंतनतः। अनुमानं गु वा अपि कर्तुं न शक्यते