यथा शर्करायाः, स्पष्टीकृतस्य घृतस्य, पिष्टस्य, जलस्य, अग्निस्य च एकत्र आगत्य करहः परशद् इव अमृतं उत्पादयति;
यथा सर्वाणि सुगन्धितमूलानि कस्तूरी केसरादिसामग्री च मिश्रिते गन्धं जनयन्ति।
यथा सुपारीपत्रं, चूर्णं, कैटेचुः च स्वस्य अस्तित्वं नष्टं कृत्वा परस्परं विलीयन्ते येन तेषां प्रत्येकस्मात् अधिकं आकर्षकं गहनं रक्तवर्णं उत्पाद्यते
तथा सच्चिगुरुणा भगवता साधुसङ्घस्य स्तुतिः। नाम रासस्य एतादृशेन वर्णेन सर्वान् सिक्तं करोति यत् भगवता विलयस्य मार्गं उद्घाटयति। (१२४) ९.