कवित सवैय भाई गुरुदासः

पुटः - 124


ਖਾਂਡ ਘ੍ਰਿਤ ਚੂਨ ਜਲ ਪਾਵਕ ਇਕਤ੍ਰ ਭਏ ਪੰਚ ਮਿਲਿ ਪ੍ਰਗਟ ਪੰਚਾਮ੍ਰਤ ਪ੍ਰਗਾਸ ਹੈ ।
खांड घ्रित चून जल पावक इकत्र भए पंच मिलि प्रगट पंचाम्रत प्रगास है ।

यथा शर्करायाः, स्पष्टीकृतस्य घृतस्य, पिष्टस्य, जलस्य, अग्निस्य च एकत्र आगत्य करहः परशद् इव अमृतं उत्पादयति;

ਮ੍ਰਿਗਮਦ ਗਉਰਾ ਚੋਆ ਚੰਦਨ ਕੁਸਮ ਦਲ ਸਕਲ ਸੁਗੰਧ ਕੈ ਅਰਗਜਾ ਸੁਬਾਸ ਹੈ ।
म्रिगमद गउरा चोआ चंदन कुसम दल सकल सुगंध कै अरगजा सुबास है ।

यथा सर्वाणि सुगन्धितमूलानि कस्तूरी केसरादिसामग्री च मिश्रिते गन्धं जनयन्ति।

ਚਤੁਰ ਬਰਨ ਪਾਨ ਚੂਨਾ ਅਉ ਸੁਪਾਰੀ ਕਾਥਾ ਆਪਾ ਖੋਇ ਮਿਲਤ ਅਨੂਪ ਰੂਪ ਤਾਸ ਹੈ ।
चतुर बरन पान चूना अउ सुपारी काथा आपा खोइ मिलत अनूप रूप तास है ।

यथा सुपारीपत्रं, चूर्णं, कैटेचुः च स्वस्य अस्तित्वं नष्टं कृत्वा परस्परं विलीयन्ते येन तेषां प्रत्येकस्मात् अधिकं आकर्षकं गहनं रक्तवर्णं उत्पाद्यते

ਤੈਸੇ ਸਾਧਸੰਗਤਿ ਮਿਲਾਪ ਕੋ ਪ੍ਰਤਾਪੁ ਐਸੋ ਸਾਵਧਾਨ ਪੂਰਨ ਬ੍ਰਹਮ ਕੋ ਨਿਵਾਸ ਹੈ ।੧੨੪।
तैसे साधसंगति मिलाप को प्रतापु ऐसो सावधान पूरन ब्रहम को निवास है ।१२४।

तथा सच्चिगुरुणा भगवता साधुसङ्घस्य स्तुतिः। नाम रासस्य एतादृशेन वर्णेन सर्वान् सिक्तं करोति यत् भगवता विलयस्य मार्गं उद्घाटयति। (१२४) ९.