कवित सवैय भाई गुरुदासः

पुटः - 529


ਉਲਟਿ ਪਵਨ ਮਨ ਮੀਨ ਕੀ ਚਪਲ ਗਤਿ ਦਸਮ ਦੁਆਰ ਪਾਰ ਅਗਮ ਨਿਵਾਸ ਹੈ ।
उलटि पवन मन मीन की चपल गति दसम दुआर पार अगम निवास है ।

कबित - नाम सिमरनस्य अभ्यासेन श्वसनव्यायामेन च मत्स्यसदृशं तीक्ष्णं वायुसदृशं च द्रुतगतिना मनः दशमद्वारात् परं स्थिरं स्थानं प्राप्नोति यत् दुर्गमं भवति।

ਤਹ ਨ ਪਾਵਕ ਪਵਨ ਜਲ ਪ੍ਰਿਥਮੀ ਅਕਾਸ ਨਾਹਿ ਸਸਿ ਸੂਰ ਉਤਪਤਿ ਨ ਬਿਨਾਸ ਹੈ ।
तह न पावक पवन जल प्रिथमी अकास नाहि ससि सूर उतपति न बिनास है ।

तस्मिन् स्थाने न वायु-अग्नि-आदि-पञ्च-तत्त्वानां, न सूर्यस्य वा चन्द्रस्य वा सृष्टेः अपि प्रभावः अनुभूयते ।

ਨਾਹਿ ਪਰਕਿਰਤਿ ਬਿਰਤਿ ਪਿੰਡ ਪ੍ਰਾਨ ਗਿਆਨ ਸਬਦ ਸੁਰਤਿ ਨਹਿ ਦ੍ਰਿਸਟਿ ਨ ਪ੍ਰਗਾਸ ਹੈ ।
नाहि परकिरति बिरति पिंड प्रान गिआन सबद सुरति नहि द्रिसटि न प्रगास है ।

न च कस्यचित् द्रव्यकामस्य प्रभावं न शरीरस्य जीवनस्य वा । शब्दशब्दाभ्यां अनभिज्ञः । न कश्चित् प्रकाशस्य दर्शनस्य वा प्रभावः तत्र विद्यते ।

ਸ੍ਵਾਮੀ ਨਾ ਸੇਵਕ ਉਨਮਾਨ ਅਨਹਦ ਪਰੈ ਨਿਰਾਲੰਬ ਸੁੰਨ ਮੈ ਨ ਬਿਸਮ ਬਿਸ੍ਵਾਸ ਹੈ ।੫੨੯।
स्वामी ना सेवक उनमान अनहद परै निरालंब सुंन मै न बिसम बिस्वास है ।५२९।

ततः परं दिव्यामगम्ये प्रदेशे न स्वामी न अनुयायी । तस्मिन् अस्तित्वहीने निष्क्रियतायाः, शीतनिद्रायाः च क्षेत्रे कदापि आश्चर्यजनकावस्थायां न भवति (विस्मयकारी असामान्यघटना वा न पुनः भवन्ति)।