नाम सिमरनस्य नित्याभ्यासेन गुरुचेतनः योगिनः पञ्च कर्णवलयः षट् च आध्यात्मिकविमानानां चरणान् परित्यज्य सम्राट् इति प्रसिद्धः भवति सः त्रिबेनीत्रिकुटीयोः मञ्चान् लङ्घ्य 1990 तमे वर्षे घटितानां विषये अवगतः भवति
नव इन्द्रियाणि सर्वाणि नियन्त्र्य दशमद्वारं प्राप्नोति-उच्चतमस्य आध्यात्मिकक्षेत्रस्य सिंहासनं। यत् स्थानं दुर्गमं भवति, तत् अतीव सुलभतया तत्र गच्छति।
एतादृशः गुरुचेतनः हंसरूपः शिष्यः स्वइच्छुकजनानाम् संगतिं त्यक्त्वा पवित्रजनसमूहे मनसारोवरसरोवरसदृशे निवसति। तत्र निधिवत् नाम अभ्यासं कृत्वा अद्भुतं विस्मयकारीं च आध्यात्मिकं स्थितिं प्राप्नोति।
एवं सः उच्चतम-आध्यात्मिकावस्थायां लीनः भवति। सः स्वस्य दशमे द्वारे तादृशानि सुमधुरधुनानि शृणोति यत् अन्यान् सर्वान् लौकिकरुचिं विस्मरति, परित्यजति च। (२४७) ९.