कवित सवैय भाई गुरुदासः

पुटः - 247


ਪਾਂਚੋ ਮੁੰਦ੍ਰਾ ਚਕ੍ਰਖਟ ਭੇਦਿ ਚਕ੍ਰਵਹਿ ਕਹਾਏ ਉਲੁੰਘਿ ਤ੍ਰਿਬੇਨੀ ਤ੍ਰਿਕੁਟੀ ਤ੍ਰਿਕਾਲ ਜਾਨੇ ਹੈ ।
पांचो मुंद्रा चक्रखट भेदि चक्रवहि कहाए उलुंघि त्रिबेनी त्रिकुटी त्रिकाल जाने है ।

नाम सिमरनस्य नित्याभ्यासेन गुरुचेतनः योगिनः पञ्च कर्णवलयः षट् च आध्यात्मिकविमानानां चरणान् परित्यज्य सम्राट् इति प्रसिद्धः भवति सः त्रिबेनीत्रिकुटीयोः मञ्चान् लङ्घ्य 1990 तमे वर्षे घटितानां विषये अवगतः भवति

ਨਵ ਘਰ ਜੀਤਿ ਨਿਜ ਆਸਨ ਸਿੰਘਾਸਨ ਮੈ ਨਗਰ ਅਗਮਪੁਰ ਜਾਇ ਠਹਰਾਨੇ ਹੈ ।
नव घर जीति निज आसन सिंघासन मै नगर अगमपुर जाइ ठहराने है ।

नव इन्द्रियाणि सर्वाणि नियन्त्र्य दशमद्वारं प्राप्नोति-उच्चतमस्य आध्यात्मिकक्षेत्रस्य सिंहासनं। यत् स्थानं दुर्गमं भवति, तत् अतीव सुलभतया तत्र गच्छति।

ਆਨ ਸਰਿ ਤਿਆਗਿ ਮਾਨਸਰ ਨਿਹਚਲ ਹੰਸੁ ਪਰਮ ਨਿਧਾਨ ਬਿਸਮਾਹਿ ਬਿਸਮਾਨੇ ਹੈ ।
आन सरि तिआगि मानसर निहचल हंसु परम निधान बिसमाहि बिसमाने है ।

एतादृशः गुरुचेतनः हंसरूपः शिष्यः स्वइच्छुकजनानाम् संगतिं त्यक्त्वा पवित्रजनसमूहे मनसारोवरसरोवरसदृशे निवसति। तत्र निधिवत् नाम अभ्यासं कृत्वा अद्भुतं विस्मयकारीं च आध्यात्मिकं स्थितिं प्राप्नोति।

ਉਨਮਨ ਮਗਨ ਗਗਨ ਅਨਹਦ ਧੁਨਿ ਬਾਜਤ ਨੀਸਾਨ ਗਿਆਨ ਧਿਆਨ ਬਿਸਰਾਨੇ ਹੈ ।੨੪੭।
उनमन मगन गगन अनहद धुनि बाजत नीसान गिआन धिआन बिसराने है ।२४७।

एवं सः उच्चतम-आध्यात्मिकावस्थायां लीनः भवति। सः स्वस्य दशमे द्वारे तादृशानि सुमधुरधुनानि शृणोति यत् अन्यान् सर्वान् लौकिकरुचिं विस्मरति, परित्यजति च। (२४७) ९.