कवित सवैय भाई गुरुदासः

पुटः - 471


ਜੈਸੇ ਘਾਮ ਤੀਖਨ ਤਪਤਿ ਅਤਿ ਬਿਖਮ ਬੈਸੰਤਰਿ ਬਿਹੂਨ ਸਿਧਿ ਕਰਤਿ ਨ ਗ੍ਰਾਸ ਕਉ ।
जैसे घाम तीखन तपति अति बिखम बैसंतरि बिहून सिधि करति न ग्रास कउ ।

यथा सूर्यः अतीव कठोरः उष्णः च स्यात् किन्तु अग्निं विना अन्नं पचितुं असमर्थः भवति।

ਜੈਸੇ ਨਿਸ ਓਸ ਕੈ ਸਜਲ ਹੋਤ ਮੇਰ ਤਿਨ ਬਿਨੁ ਜਲ ਪਾਨ ਨ ਨਿਵਾਰਤ ਪਿਆਸ ਕਉ ।
जैसे निस ओस कै सजल होत मेर तिन बिनु जल पान न निवारत पिआस कउ ।

यथा ओसः रात्रौ पर्वतान् तृणान् च सिञ्चति परन्तु जलं न पिबति तथा सः ओसः कस्यचित् तृष्णां तृप्तुं न शक्नोति ।

ਜੈਸੇ ਹੀ ਗ੍ਰੀਖਮ ਰੁਤ ਪ੍ਰਗਟੈ ਪ੍ਰਸੇਦ ਅੰਗ ਮਿਟਤ ਨ ਫੂਕੇ ਬਿਨੁ ਪਵਨੁ ਪ੍ਰਗਾਸ ਕਉ ।
जैसे ही ग्रीखम रुत प्रगटै प्रसेद अंग मिटत न फूके बिनु पवनु प्रगास कउ ।

यथा शरीरं ग्रीष्मकाले स्वेदं करोति यत् तस्मिन् फूत्कारेण शोषयितुं न शक्यते। व्यजनेन एव तत् शोषयति, आरामं च ददाति।

ਤੈਸੇ ਆਵਾਗੌਨ ਨ ਮਿਟਤ ਨ ਆਨ ਦੇਵ ਸੇਵ ਗੁਰਮੁਖ ਪਾਵੈ ਨਿਜ ਪਦ ਕੇ ਨਿਵਾਸ ਕਉ ।੪੭੧।
तैसे आवागौन न मिटत न आन देव सेव गुरमुख पावै निज पद के निवास कउ ।४७१।

तथा च देवसेवाया: पुन: पुन: जन्ममृत्यु: मोचयितुं न शक्नोति। सत्यगुरुस्य आज्ञाकारी शिष्यः भूत्वा उच्चतरं आध्यात्मिकं अवस्थां प्राप्तुं शक्यते। (४७१) ९.