यथा सूर्यः अतीव कठोरः उष्णः च स्यात् किन्तु अग्निं विना अन्नं पचितुं असमर्थः भवति।
यथा ओसः रात्रौ पर्वतान् तृणान् च सिञ्चति परन्तु जलं न पिबति तथा सः ओसः कस्यचित् तृष्णां तृप्तुं न शक्नोति ।
यथा शरीरं ग्रीष्मकाले स्वेदं करोति यत् तस्मिन् फूत्कारेण शोषयितुं न शक्यते। व्यजनेन एव तत् शोषयति, आरामं च ददाति।
तथा च देवसेवाया: पुन: पुन: जन्ममृत्यु: मोचयितुं न शक्नोति। सत्यगुरुस्य आज्ञाकारी शिष्यः भूत्वा उच्चतरं आध्यात्मिकं अवस्थां प्राप्तुं शक्यते। (४७१) ९.