कवित सवैय भाई गुरुदासः

पुटः - 221


ਜਨਨੀ ਸੁਤਹਿ ਬਿਖੁ ਦੇਤ ਹੇਤੁ ਕਉਨ ਰਾਖੈ ਘਰੁ ਮੁਸੈ ਪਾਹਰੂਆ ਕਹੋ ਕੈਸੇ ਰਾਖੀਐ ।
जननी सुतहि बिखु देत हेतु कउन राखै घरु मुसै पाहरूआ कहो कैसे राखीऐ ।

यदि माता पुत्रं विषं ददाति तर्हि कः तं प्रेम करिष्यति। यदि प्रहरणकर्ता गृहं लुण्ठति तर्हि कथं रक्षणं भवेत्।

ਕਰੀਆ ਜਉ ਬੋਰੈ ਨਾਵ ਕਹੋ ਕੈਸੇ ਪਾਵੈ ਪਾਰੁ ਅਗੂਆਊ ਬਾਟ ਪਾਰੈ ਕਾ ਪੈ ਦੀਨੁ ਭਾਖੀਐ ।
करीआ जउ बोरै नाव कहो कैसे पावै पारु अगूआऊ बाट पारै का पै दीनु भाखीऐ ।

यदि नौकायानं मज्जति तर्हि यात्रिकाः कथं परं तीरं प्राप्नुयुः । यदि-नेता मार्गे वञ्चनं करोति तर्हि न्यायार्थं कस्य प्रार्थनीयः।

ਖੇਤੈ ਜਉ ਖਾਇ ਬਾਰਿ ਕਉਨ ਧਾਇ ਰਾਖਨਹਾਰੁ ਚਕ੍ਰਵੈ ਕਰੈ ਅਨਿਆਉ ਪੂਛੈ ਕਉਨੁ ਸਾਖੀਐ ।
खेतै जउ खाइ बारि कउन धाइ राखनहारु चक्रवै करै अनिआउ पूछै कउनु साखीऐ ।

यदि रक्षकः वेष्टनः सस्यं खादितुम् आरभते (पालकः सस्यं नाशयितुं आरभते) तर्हि तस्य पालनं कः करिष्यति? यदि राजा अन्याय्यः भवति चेत् साक्षीम् को परीक्षिष्यति।

ਰੋਗੀਐ ਜਉ ਬੈਦੁ ਮਾਰੈ ਮਿਤ੍ਰ ਜਉ ਕਮਾਵੈ ਦ੍ਰੋਹੁ ਗੁਰ ਨ ਮੁਕਤੁ ਕਰੈ ਕਾ ਪੈ ਅਭਿਲਾਖੀਐ ।੨੨੧।
रोगीऐ जउ बैदु मारै मित्र जउ कमावै द्रोहु गुर न मुकतु करै का पै अभिलाखीऐ ।२२१।

यदि वैद्यः रोगी हन्ति, मित्रं मित्रं द्रोहं करोति तर्हि कः विश्वसितुम् अर्हति । यदि गुरुः स्वशिष्यस्य मोक्षेण आशीर्वादं न ददाति तर्हि अन्यस्य कस्य मोक्षः अपेक्षितः? (२२१) ९.