यदि माता पुत्रं विषं ददाति तर्हि कः तं प्रेम करिष्यति। यदि प्रहरणकर्ता गृहं लुण्ठति तर्हि कथं रक्षणं भवेत्।
यदि नौकायानं मज्जति तर्हि यात्रिकाः कथं परं तीरं प्राप्नुयुः । यदि-नेता मार्गे वञ्चनं करोति तर्हि न्यायार्थं कस्य प्रार्थनीयः।
यदि रक्षकः वेष्टनः सस्यं खादितुम् आरभते (पालकः सस्यं नाशयितुं आरभते) तर्हि तस्य पालनं कः करिष्यति? यदि राजा अन्याय्यः भवति चेत् साक्षीम् को परीक्षिष्यति।
यदि वैद्यः रोगी हन्ति, मित्रं मित्रं द्रोहं करोति तर्हि कः विश्वसितुम् अर्हति । यदि गुरुः स्वशिष्यस्य मोक्षेण आशीर्वादं न ददाति तर्हि अन्यस्य कस्य मोक्षः अपेक्षितः? (२२१) ९.