यथा धारा-नदीनां जलं काष्ठं न मज्जति, तस्य (जलस्य) लज्जा अस्ति यत् तेन काष्ठं सेचयित्वा उपरि आनयत्;
यथा पुत्रः अनेकानि त्रुटयः करोति परन्तु तस्य जननी तस्य माता कदापि तान् न कथयति (सा अद्यापि तं प्रेम्णा एव तिष्ठति)।
असंख्यदोषयुक्तः अपराधी यस्य शरणागतेन शूरेण न हन्यते, तथैव योद्धा तं रक्षति, सगुणगुणान् च पूरयति ।
तथा परमो परोपकारी सत्यगुरुः स्वसिखानां कस्मिंश्चित् दोषे न वसति। सः दार्शनिक-शिलास्पर्शः इव अस्ति (सत्यगुरुः स्वशरणस्थाने सिक्खानां कचरान् अपसारयति, तान् सुवर्णसदृशान् बहुमूल्यं शुद्धं च करोति)। (५३६) ९.