कवित सवैय भाई गुरुदासः

पुटः - 536


ਜੈਸੇ ਤਉ ਸਰਿਤਾ ਜਲੁ ਕਾਸਟਹਿ ਨ ਬੋਰਤ ਕਰਤ ਚਿਤ ਲਾਜ ਅਪਨੋਈ ਪ੍ਰਤਿਪਾਰਿਓ ਹੈ ।
जैसे तउ सरिता जलु कासटहि न बोरत करत चित लाज अपनोई प्रतिपारिओ है ।

यथा धारा-नदीनां जलं काष्ठं न मज्जति, तस्य (जलस्य) लज्जा अस्ति यत् तेन काष्ठं सेचयित्वा उपरि आनयत्;

ਜੈਸੇ ਤਉ ਕਰਤ ਸੁਤ ਅਨਿਕ ਇਆਨ ਪਨ ਤਊ ਨ ਜਨਨੀ ਅਵਗੁਨ ਉਰਧਾਰਿਓ ਹੈ ।
जैसे तउ करत सुत अनिक इआन पन तऊ न जननी अवगुन उरधारिओ है ।

यथा पुत्रः अनेकानि त्रुटयः करोति परन्तु तस्य जननी तस्य माता कदापि तान् न कथयति (सा अद्यापि तं प्रेम्णा एव तिष्ठति)।

ਜੈਸੇ ਤਉ ਸਰੰਨ ਸੂਰ ਪੂਰਨ ਪਰਤਗਿਆ ਰਾਖੈ ਲਖ ਅਪਰਾਧ ਕੀਏ ਮਾਰਿ ਨ ਬਿਡਾਰਿਓ ਹੈ ।
जैसे तउ सरंन सूर पूरन परतगिआ राखै लख अपराध कीए मारि न बिडारिओ है ।

असंख्यदोषयुक्तः अपराधी यस्य शरणागतेन शूरेण न हन्यते, तथैव योद्धा तं रक्षति, सगुणगुणान् च पूरयति ।

ਤੈਸੇ ਹੀ ਪਰਮ ਗੁਰ ਪਾਰਸ ਪਰਸ ਗਤਿ ਸਿਖਨ ਕੋ ਕਿਰਤ ਕਰਮੁ ਕਛੂ ਨ ਬੀਚਾਰਿਓ ਹੈ ।੫੩੬।
तैसे ही परम गुर पारस परस गति सिखन को किरत करमु कछू न बीचारिओ है ।५३६।

तथा परमो परोपकारी सत्यगुरुः स्वसिखानां कस्मिंश्चित् दोषे न वसति। सः दार्शनिक-शिलास्पर्शः इव अस्ति (सत्यगुरुः स्वशरणस्थाने सिक्खानां कचरान् अपसारयति, तान् सुवर्णसदृशान् बहुमूल्यं शुद्धं च करोति)। (५३६) ९.