कवित सवैय भाई गुरुदासः

पुटः - 511


ਜੈਸੇ ਚੋਆ ਚੰਦਨੁ ਅਉ ਧਾਨ ਪਾਨ ਬੇਚਨ ਕਉ ਪੂਰਬਿ ਦਿਸਾ ਲੈ ਜਾਇ ਕੈਸੇ ਬਨਿ ਆਵੈ ਜੀ ।
जैसे चोआ चंदनु अउ धान पान बेचन कउ पूरबि दिसा लै जाइ कैसे बनि आवै जी ।

यथा कश्चित् तण्डुल, सुपारी, चन्दन इत्यादीनि पूर्वे उत्पादितानि उत्पादनानि तत्र विक्रेतुं नयति, तथैव तेषां व्यापारे किमपि लाभं प्राप्तुं न शक्नोति।

ਪਛਮ ਦਿਸਾ ਦਾਖ ਦਾਰਮ ਲੈ ਜਾਇ ਜੈਸੇ ਮ੍ਰਿਗ ਮਦ ਕੇਸੁਰ ਲੈ ਉਤਰਹਿ ਧਾਵੈ ਜੀ ।
पछम दिसा दाख दारम लै जाइ जैसे म्रिग मद केसुर लै उतरहि धावै जी ।

यथा कश्चित् पश्चिमे उत्पादितानि उत्पादनानि द्राक्षा-दाडिम-वत्, उत्तरे उत्पादितानि च वस्तूनि केसर-कस्तूरी इव क्रमशः पश्चिमे उत्तरे च गृह्णाति, तथैव सः तादृशव्यापारात् किं लाभं प्राप्नोति?

ਦਖਨ ਦਿਸਾ ਲੈ ਜਾਇ ਲਾਇਚੀ ਲਵੰਗ ਲਾਦਿ ਬਾਦਿ ਆਸਾ ਉਦਮ ਹੈ ਬਿੜਤੋ ਨ ਪਾਵੈ ਜੀ ।
दखन दिसा लै जाइ लाइची लवंग लादि बादि आसा उदम है बिड़तो न पावै जी ।

यथा कश्चन इलायची, लवङ्गः इत्यादीनि वस्तूनि दक्षिणं प्रति नयति यत्र एतानि वर्धन्ते, तथैव तस्य किमपि लाभं प्राप्तुं सर्वे प्रयत्नाः व्यर्थाः भविष्यन्ति ।

ਤੈਸੇ ਗੁਨ ਨਿਧਿ ਗੁਰ ਸਾਗਰ ਕੈ ਬਿਦਿਮਾਨ ਗਿਆਨ ਗੁਨ ਪ੍ਰਗਟਿ ਕੈ ਬਾਵਰੋ ਕਹਾਵੈ ਜੀ ।੫੧੧।
तैसे गुन निधि गुर सागर कै बिदिमान गिआन गुन प्रगटि कै बावरो कहावै जी ।५११।

तथा च यदि कश्चित् स्वगुणान् ज्ञानं च सच्चिद्गुरुस्य समक्षं प्रदर्शयितुं प्रयतते यः स्वयं ज्ञानदैविकगुणसमुद्रः अस्ति, तर्हि तादृशः व्यक्तिः मूर्खः इति उच्यते। (५११) ९.