यथा कश्चित् तण्डुल, सुपारी, चन्दन इत्यादीनि पूर्वे उत्पादितानि उत्पादनानि तत्र विक्रेतुं नयति, तथैव तेषां व्यापारे किमपि लाभं प्राप्तुं न शक्नोति।
यथा कश्चित् पश्चिमे उत्पादितानि उत्पादनानि द्राक्षा-दाडिम-वत्, उत्तरे उत्पादितानि च वस्तूनि केसर-कस्तूरी इव क्रमशः पश्चिमे उत्तरे च गृह्णाति, तथैव सः तादृशव्यापारात् किं लाभं प्राप्नोति?
यथा कश्चन इलायची, लवङ्गः इत्यादीनि वस्तूनि दक्षिणं प्रति नयति यत्र एतानि वर्धन्ते, तथैव तस्य किमपि लाभं प्राप्तुं सर्वे प्रयत्नाः व्यर्थाः भविष्यन्ति ।
तथा च यदि कश्चित् स्वगुणान् ज्ञानं च सच्चिद्गुरुस्य समक्षं प्रदर्शयितुं प्रयतते यः स्वयं ज्ञानदैविकगुणसमुद्रः अस्ति, तर्हि तादृशः व्यक्तिः मूर्खः इति उच्यते। (५११) ९.