कवित सवैय भाई गुरुदासः

पुटः - 121


ਤੁਸ ਮੈ ਤੰਦੁਲ ਬੋਇ ਨਿਪਜੈ ਸਹੰਸ੍ਰ ਗੁਨੋ ਦੇਹ ਧਾਰਿ ਕਰਤ ਹੈ ਪਰਉਪਕਾਰ ਜੀ ।
तुस मै तंदुल बोइ निपजै सहंस्र गुनो देह धारि करत है परउपकार जी ।

तण्डुलस्य कणिका वप्यमाणे तस्य खण्डेन आच्छादितस्य तण्डुलस्य धान्यस्य बहुगुणं अधिकं फलं ददाति तथा च यथा तण्डुलाः (मुख्यभोजनं) जगति बहु उपकारं कुर्वन्ति

ਤੁਸ ਮੈ ਤੰਦੁਲ ਨਿਰਬਿਘਨ ਲਾਗੈ ਨ ਘੁਨੁ ਰਾਖੇ ਰਹੈ ਚਿਰੰਕਾਲ ਹੋਤ ਨ ਬਿਕਾਰ ਜੀ ।
तुस मै तंदुल निरबिघन लागै न घुनु राखे रहै चिरंकाल होत न बिकार जी ।

तण्डुलाः कीटैः रक्षिताः तिष्ठन्ति यावत् खण्डे तिष्ठति । चिरकालं यावत् संरक्षितं तिष्ठति ।

ਤੁਖ ਸੈ ਨਿਕਸਿ ਹੋਇ ਭਗਨ ਮਲੀਨ ਰੂਪ ਸ੍ਵਾਦ ਕਰਵਾਇ ਰਾਧੇ ਰਹੈ ਨ ਸੰਸਾਰ ਜੀ ।
तुख सै निकसि होइ भगन मलीन रूप स्वाद करवाइ राधे रहै न संसार जी ।

कूर्चाद् बहिः तण्डुलाः भग्नाः भवन्ति। कृष्णवर्णं किञ्चित् कटुतां च प्राप्नोति । तस्य लौकिकं महत्त्वं नष्टं भवति।

ਗੁਰ ਉਪਦੇਸ ਗੁਰਸਿਖ ਗ੍ਰਿਹ ਮੈ ਬੈਰਾਗੀ ਗ੍ਰਿਹ ਤਜਿ ਬਨ ਖੰਡ ਹੋਤ ਨ ਉਧਾਰ ਜੀ ।੧੨੧।
गुर उपदेस गुरसिख ग्रिह मै बैरागी ग्रिह तजि बन खंड होत न उधार जी ।१२१।

तथा गुरुस्य सिक्खः गुरुस्य उपदेशं अनुसृत्य गृहस्थस्य जीवनं तस्मिन् आसक्तः, नियोजितः च न भूत्वा जीवति। सः स्वपरिवारजनैः सह निवसन् अन्येषां हितं करोति। सः कुटुम्बं न परित्यजति, स्वस्य मुक्तिं कर्तुं वने वसति च