तण्डुलस्य कणिका वप्यमाणे तस्य खण्डेन आच्छादितस्य तण्डुलस्य धान्यस्य बहुगुणं अधिकं फलं ददाति तथा च यथा तण्डुलाः (मुख्यभोजनं) जगति बहु उपकारं कुर्वन्ति
तण्डुलाः कीटैः रक्षिताः तिष्ठन्ति यावत् खण्डे तिष्ठति । चिरकालं यावत् संरक्षितं तिष्ठति ।
कूर्चाद् बहिः तण्डुलाः भग्नाः भवन्ति। कृष्णवर्णं किञ्चित् कटुतां च प्राप्नोति । तस्य लौकिकं महत्त्वं नष्टं भवति।
तथा गुरुस्य सिक्खः गुरुस्य उपदेशं अनुसृत्य गृहस्थस्य जीवनं तस्मिन् आसक्तः, नियोजितः च न भूत्वा जीवति। सः स्वपरिवारजनैः सह निवसन् अन्येषां हितं करोति। सः कुटुम्बं न परित्यजति, स्वस्य मुक्तिं कर्तुं वने वसति च