दीपज्वालादर्शनार्थं गच्छन्तीनां पतङ्गस्य नेत्राणि तस्य प्रकाशे निमग्नाः कदापि पुनः आगन्तुं न शक्नुवन्ति (तथा सत्यगुरुस्य भक्ताः शिष्याः ये तस्य दर्शनानन्तरं कदापि पुनरागमनं न कुर्वन्ति)।
घण्डा हेर्हस्य (सङ्गीतवाद्यस्य) रागं श्रुतुं गतस्य मृगस्य कर्णाः एतावन्तः लीनाः भवन्ति यत् सः कदापि पुनरागमनं कर्तुं न शक्नोति। (तथा सिक्खस्य कर्णाः अपि तस्य सच्चिदानन्दगुरुस्य अम्ब्रोसियलवाक्यानि श्रुतुं गतानि सन्ति, कदापि तं त्यक्तुम् न इच्छन्ति)
सत्यगुरुपादकमलस्य मधुरगन्धरजसा अलंकृतः आज्ञाकारी शिष्यस्य मनः पुष्पस्य मधुरगन्धेन प्रविष्टस्य कृष्णमक्षिका इव लीनः भवति।
दीप्तिमत् सच्चिगुरुणा आशीर्वादितस्य नामस्य प्रेम्णः पुण्यस्य बलेन गुरुस्य सिक्खः परमं आध्यात्मिकं अवस्थां प्राप्नोति, अन्येषां सर्वेषां लौकिकचिन्तनानां, जागरूकतानां च निराकरणं करोति, येन मनः संशयविचलने स्थापयति। (४३१) ९.