कवित सवैय भाई गुरुदासः

पुटः - 431


ਲੋਚਨ ਪਤੰਗ ਦੀਪ ਦਰਸ ਦੇਖਨ ਗਏ ਜੋਤੀ ਜੋਤਿ ਮਿਲਿ ਪੁਨ ਊਤਰ ਨ ਆਨੇ ਹੈ ।
लोचन पतंग दीप दरस देखन गए जोती जोति मिलि पुन ऊतर न आने है ।

दीपज्वालादर्शनार्थं गच्छन्तीनां पतङ्गस्य नेत्राणि तस्य प्रकाशे निमग्नाः कदापि पुनः आगन्तुं न शक्नुवन्ति (तथा सत्यगुरुस्य भक्ताः शिष्याः ये तस्य दर्शनानन्तरं कदापि पुनरागमनं न कुर्वन्ति)।

ਨਾਦ ਬਾਦ ਸੁਨਬੇ ਕਉ ਸ੍ਰਵਨ ਹਰਿਨ ਗਏ ਸੁਨਿ ਧੁਨਿ ਥਕਤ ਭਏ ਨ ਬਹੁਰਾਨੇ ਹੈ ।
नाद बाद सुनबे कउ स्रवन हरिन गए सुनि धुनि थकत भए न बहुराने है ।

घण्डा हेर्हस्य (सङ्गीतवाद्यस्य) रागं श्रुतुं गतस्य मृगस्य कर्णाः एतावन्तः लीनाः भवन्ति यत् सः कदापि पुनरागमनं कर्तुं न शक्नोति। (तथा सिक्खस्य कर्णाः अपि तस्य सच्चिदानन्दगुरुस्य अम्ब्रोसियलवाक्यानि श्रुतुं गतानि सन्ति, कदापि तं त्यक्तुम् न इच्छन्ति)

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਰਸਿ ਰਸਕਿ ਹੁਇ ਮਨ ਮਧੁਕਰ ਸੁਖ ਸੰਪਟ ਸਮਾਨੇ ਹੈ ।
चरन कमल मकरंद रसि रसकि हुइ मन मधुकर सुख संपट समाने है ।

सत्यगुरुपादकमलस्य मधुरगन्धरजसा अलंकृतः आज्ञाकारी शिष्यस्य मनः पुष्पस्य मधुरगन्धेन प्रविष्टस्य कृष्णमक्षिका इव लीनः भवति।

ਰੂਪ ਗੁਨ ਪ੍ਰੇਮ ਰਸ ਪੂਰਨ ਪਰਮਪਦ ਆਨ ਗਿਆਨ ਧਿਆਨ ਰਸ ਭਰਮ ਭੁਲਾਨੇ ਹੈ ।੪੩੧।
रूप गुन प्रेम रस पूरन परमपद आन गिआन धिआन रस भरम भुलाने है ।४३१।

दीप्तिमत् सच्चिगुरुणा आशीर्वादितस्य नामस्य प्रेम्णः पुण्यस्य बलेन गुरुस्य सिक्खः परमं आध्यात्मिकं अवस्थां प्राप्नोति, अन्येषां सर्वेषां लौकिकचिन्तनानां, जागरूकतानां च निराकरणं करोति, येन मनः संशयविचलने स्थापयति। (४३१) ९.