कवित सवैय भाई गुरुदासः

पुटः - 591


ਜੈਸੇ ਪੋਸਤੀ ਸੁਨਤ ਕਹਤ ਪੋਸਤ ਬੁਰੋ ਤਾਂ ਕੇ ਬਸਿ ਭਯੋ ਛਾਡ੍ਯੋ ਚਾਹੈ ਪੈ ਨ ਛੂਟਈ ।
जैसे पोसती सुनत कहत पोसत बुरो तां के बसि भयो छाड्यो चाहै पै न छूटई ।

यथा खसखसस्य व्यसनिनः एतत् व्यसनं दुष्टं वदति, परन्तु तस्य जाले गृहीतः, यद्यपि सः गन्तुं इच्छति तथापि तत् कर्तुं न शक्नोति।

ਜੈਸੇ ਜੂਆ ਖੇਲ ਬਿਤ ਹਾਰ ਬਿਲਖੈ ਜੁਆਰੀ ਤਊ ਪਰ ਜੁਆਰਨ ਕੀ ਸੰਗਤ ਨ ਟੂਟਈ ।
जैसे जूआ खेल बित हार बिलखै जुआरी तऊ पर जुआरन की संगत न टूटई ।

यथा द्यूतकर्ता सर्वं धनं नष्टं कृत्वा विलपति, तदापि सः अन्यद्यूतकर्तृणां सङ्गतिं त्यक्तुं न शक्नोति ।

ਜੈਸੇ ਚੋਰ ਚੋਰੀ ਜਾਤ ਹ੍ਰਿਦੈ ਸਹਕਤ ਪੁਨ ਤਜਤ ਨ ਚੋਰੀ ਜੌ ਲੌ ਸੀਸ ਹੀ ਨ ਫੂਟਈ ।
जैसे चोर चोरी जात ह्रिदै सहकत पुन तजत न चोरी जौ लौ सीस ही न फूटई ।

यथा चोरः चोरीं कर्तुं निर्गत्य गृहीतः भयभीतः भवति तथापि सः चोरीं न त्यजति यावत् सः विपत्तौ न धावति (गृहीतः, कारागारः, लम्बितः वा)।

ਤੈਸੇ ਸਭ ਕਹਤ ਸੁਨਤ ਮਾਯਾ ਦੁਖਦਾਈ ਕਾਹੂ ਪੈ ਨ ਜੀਤੀ ਪਰੈ ਮਾਯਾ ਜਗ ਲੂਟਈ ।੫੯੧।
तैसे सभ कहत सुनत माया दुखदाई काहू पै न जीती परै माया जग लूटई ।५९१।

यथा सर्वे मनुष्याः मालम् (माया) कष्टप्रदं आवश्यकतां वदन्ति तथापि तत् केनापि जितुम् न शक्यते। प्रत्युत सर्वं जगत् लुण्ठयति। (जाले जनान् संलग्नं कृत्वा भगवतः पुण्यपादयोः हरति।) (५९१)