कवित सवैय भाई गुरुदासः

पुटः - 438


ਹਸਤ ਹਸਤ ਪੂਛੈ ਹਸਿ ਹਸਿ ਕੈ ਹਸਾਇ ਰੋਵਤ ਰੋਵਤ ਪੂਛੈ ਰੋਇ ਅਉ ਰੁਵਾਇ ਕੈ ।
हसत हसत पूछै हसि हसि कै हसाइ रोवत रोवत पूछै रोइ अउ रुवाइ कै ।

हसन् सुखी हसन् जनान् हसितुं शक्नुवन्ति विविधानि वस्तूनि हर्षेण पृच्छति । तथा रुदन् अन्यं रोदनं पृच्छति यत् रोदनस्य कारणं भवति।

ਬੈਠੈ ਬੈਠੈ ਪੂਛੈ ਬੈਠਿ ਬੈਠਿ ਕੈ ਨਿਕਟਿ ਜਾਇ ਚਾਲਤ ਚਾਲਤ ਪੂਛੈ ਦਹਦਿਸ ਧਾਇ ਕੈ ।
बैठै बैठै पूछै बैठि बैठि कै निकटि जाइ चालत चालत पूछै दहदिस धाइ कै ।

निवसतः अन्येन सह निवेशनसाधनं भागं करिष्यति । मार्गं पदातिना अन्यं सत्मार्गे पृच्छति, यत् सम्यक् मार्गं प्रति नेष्यति ।

ਲੋਗ ਪੂਛੇ ਲੋਗਾਚਾਰ ਬੇਦ ਪੂਛੈ ਬੇਦ ਬਿਧਿ ਜੋਗੀ ਭੋਗੀ ਜੋਗ ਭੋਗ ਜੁਗਤਿ ਜੁਗਾਇ ਕੈ ।
लोग पूछे लोगाचार बेद पूछै बेद बिधि जोगी भोगी जोग भोग जुगति जुगाइ कै ।

लौकिकः संसारी अन्येभ्यः संसारिकेभ्यः विविधान् पक्षान् पृच्छति । वेदमधीयते वेदज्ञानमन्यस्मात् ।

ਜਨਮ ਮਰਨ ਭ੍ਰਮ ਕਾਹੂ ਨ ਮਿਟਾਏ ਸਾਕਿਓ ਨਿਹਿਚਲ ਭਏ ਗੁਰ ਚਰਨ ਸਮਾਇ ਕੈ ।੪੩੮।
जनम मरन भ्रम काहू न मिटाए साकिओ निहिचल भए गुर चरन समाइ कै ।४३८।

उपर्युक्तानि सर्वाणि व्यसनं तृप्तयन्ति एव, परन्तु एतादृशैः व्यसनैः कस्यचित् जन्ममृत्युचक्रस्य अन्त्यं कर्तुं कोऽपि न शक्तवान् ये भगवतः पवित्रचरणेषु ध्यानं एकीकुर्वन्ति, ते एव गुरुस्य आज्ञाकारी शिष्याः एव समाप्तुं समर्थाः भवन्ति