हसन् सुखी हसन् जनान् हसितुं शक्नुवन्ति विविधानि वस्तूनि हर्षेण पृच्छति । तथा रुदन् अन्यं रोदनं पृच्छति यत् रोदनस्य कारणं भवति।
निवसतः अन्येन सह निवेशनसाधनं भागं करिष्यति । मार्गं पदातिना अन्यं सत्मार्गे पृच्छति, यत् सम्यक् मार्गं प्रति नेष्यति ।
लौकिकः संसारी अन्येभ्यः संसारिकेभ्यः विविधान् पक्षान् पृच्छति । वेदमधीयते वेदज्ञानमन्यस्मात् ।
उपर्युक्तानि सर्वाणि व्यसनं तृप्तयन्ति एव, परन्तु एतादृशैः व्यसनैः कस्यचित् जन्ममृत्युचक्रस्य अन्त्यं कर्तुं कोऽपि न शक्तवान् ये भगवतः पवित्रचरणेषु ध्यानं एकीकुर्वन्ति, ते एव गुरुस्य आज्ञाकारी शिष्याः एव समाप्तुं समर्थाः भवन्ति