कवित सवैय भाई गुरुदासः

पुटः - 202


ਪਸੂ ਖੜਿ ਖਾਤ ਖਲ ਸਬਦ ਸੁਰਤਿ ਹੀਨ ਮੋਨਿ ਕੋ ਮਹਾਤਮੁ ਪੈ ਅੰਮ੍ਰਿਤ ਪ੍ਰਵਾਹ ਜੀ ।
पसू खड़ि खात खल सबद सुरति हीन मोनि को महातमु पै अंम्रित प्रवाह जी ।

पशुः हरिततृणं तृणं च खादति । सः भगवतः वचनस्य सर्वज्ञानविहीनः अस्ति। वक्तुं असमर्थत्वात्, अमृतसदृशं क्षीरं ददाति।

ਨਾਨਾ ਮਿਸਟਾਨ ਖਾਨ ਪਾਨ ਮਾਨਸ ਮੁਖ ਰਸਨਾ ਰਸੀਲੀ ਹੋਇ ਸੋਈ ਭਲੀ ਤਾਹਿ ਜੀ ।
नाना मिसटान खान पान मानस मुख रसना रसीली होइ सोई भली ताहि जी ।

नरः जिह्वाया बहुविधं आहारसामग्रीम् खादति, भोजयति च किन्तु भगवतः नामस्य माधुर्येण जिह्वा मधुरीकृत्य एव स्तुतव्यः भवति।

ਬਚਨ ਬਿਬੇਕ ਟੇਕ ਮਾਨਸ ਜਨਮ ਫਲ ਬਚਨ ਬਿਹੂਨ ਪਸੁ ਪਰਮਿਤਿ ਆਹਿ ਜੀ ।
बचन बिबेक टेक मानस जनम फल बचन बिहून पसु परमिति आहि जी ।

तस्य नामध्यानमाश्रित्य मानवजीवनस्य प्रयोजनम्। सत्यगुरुशिक्षाविहीनो तु दुष्टतमः पशुः।

ਮਾਨਸ ਜਨਮ ਗਤਿ ਬਚਨ ਬਿਬੇਕ ਹੀਨ ਬਿਖਧਰ ਬਿਖਮ ਚਕਤ ਚਿਤੁ ਚਾਹਿ ਜੀ ।੨੦੨।
मानस जनम गति बचन बिबेक हीन बिखधर बिखम चकत चितु चाहि जी ।२०२।

सच्चिगुरुशिक्षाविहीनः लौकिकसुखं अन्वेष्य तृष्णां भ्रमति च तेषां प्राप्त्यर्थं व्याकुलः तिष्ठति। तस्य अवस्था भयंकरः विषसर्प इव अस्ति। (२०२) ९.