पशुः हरिततृणं तृणं च खादति । सः भगवतः वचनस्य सर्वज्ञानविहीनः अस्ति। वक्तुं असमर्थत्वात्, अमृतसदृशं क्षीरं ददाति।
नरः जिह्वाया बहुविधं आहारसामग्रीम् खादति, भोजयति च किन्तु भगवतः नामस्य माधुर्येण जिह्वा मधुरीकृत्य एव स्तुतव्यः भवति।
तस्य नामध्यानमाश्रित्य मानवजीवनस्य प्रयोजनम्। सत्यगुरुशिक्षाविहीनो तु दुष्टतमः पशुः।
सच्चिगुरुशिक्षाविहीनः लौकिकसुखं अन्वेष्य तृष्णां भ्रमति च तेषां प्राप्त्यर्थं व्याकुलः तिष्ठति। तस्य अवस्था भयंकरः विषसर्प इव अस्ति। (२०२) ९.