यथा शिशिरमासस्य रात्रिः तथा चन्द्रोऽयं रात्रौ प्रभा । पुष्पाणां सुगन्धितैः अङ्कुरैः शयनं अलङ्कृतम्।
एकस्मिन् पार्श्वे तरुणवयः अपरतः तु अतुलं सौन्दर्यम्। तथा एकतः नाम सिमरनस्य अलङ्कारः अपरतः गुणप्रचुरता अस्ति।
एकतः आकर्षकं लसत्नेत्रं अपरतः अमृतपूर्णं मधुरं वचनम् । एवं चैतेषु शब्दातिरिक्तं सौन्दर्यं अवस्थायां उपविष्टम्।
यथा प्रियः स्वामी प्रेमकलायां निपुणः भवति तथा प्रियस्य साधकस्य विचित्रविस्मयकारी प्रेमभावना प्रेम च। (६५५) ९.