कवित सवैय भाई गुरुदासः

पुटः - 655


ਜੈਸੀਐ ਸਰਦ ਨਿਸ ਤੈਸੇ ਈ ਪੂਰਨ ਸਸਿ ਵੈਸੇ ਈ ਕੁਸਮ ਦਲ ਸਿਹਜਾ ਸੁਵਾਰੀ ਹੈ ।
जैसीऐ सरद निस तैसे ई पूरन ससि वैसे ई कुसम दल सिहजा सुवारी है ।

यथा शिशिरमासस्य रात्रिः तथा चन्द्रोऽयं रात्रौ प्रभा । पुष्पाणां सुगन्धितैः अङ्कुरैः शयनं अलङ्कृतम्।

ਜੈਸੀ ਏ ਜੋਬਨ ਬੈਸ ਤੈਸੇ ਈ ਅਨੂਪ ਰੂਪ ਵੈਸੇ ਈ ਸਿੰਗਾਰ ਚਾਰੁ ਗੁਨ ਅਧਿਕਾਰੀ ਹੈ ।
जैसी ए जोबन बैस तैसे ई अनूप रूप वैसे ई सिंगार चारु गुन अधिकारी है ।

एकस्मिन् पार्श्वे तरुणवयः अपरतः तु अतुलं सौन्दर्यम्। तथा एकतः नाम सिमरनस्य अलङ्कारः अपरतः गुणप्रचुरता अस्ति।

ਜੈਸੇ ਈ ਛਬੀਲੈ ਨੈਨ ਤੈਸੇ ਈ ਰਸੀਲੇ ਬੈਨ ਸੋਭਤ ਪਰਸਪਰ ਮਹਿਮਾ ਅਪਾਰੀ ਹੈ ।
जैसे ई छबीलै नैन तैसे ई रसीले बैन सोभत परसपर महिमा अपारी है ।

एकतः आकर्षकं लसत्नेत्रं अपरतः अमृतपूर्णं मधुरं वचनम् । एवं चैतेषु शब्दातिरिक्तं सौन्दर्यं अवस्थायां उपविष्टम्।

ਜੈਸੇ ਈ ਪ੍ਰਬੀਨ ਪ੍ਰਿਯ ਪ੍ਯਾਰੋ ਪ੍ਰੇਮ ਰਸਿਕ ਹੈਂ ਵੈਸੇ ਈ ਬਚਿਤ੍ਰ ਅਤਿ ਪ੍ਰੇਮਨੀ ਪਿਆਰੀ ਹੈ ।੬੫੫।
जैसे ई प्रबीन प्रिय प्यारो प्रेम रसिक हैं वैसे ई बचित्र अति प्रेमनी पिआरी है ।६५५।

यथा प्रियः स्वामी प्रेमकलायां निपुणः भवति तथा प्रियस्य साधकस्य विचित्रविस्मयकारी प्रेमभावना प्रेम च। (६५५) ९.