कवित सवैय भाई गुरुदासः

पुटः - 378


ਜੈਸੇ ਮਾਤਾ ਪਿਤਾ ਨ ਬੀਚਾਰਤ ਬਿਕਾਰ ਸੁਤ ਪੋਖਤ ਸਪ੍ਰੇਮ ਬਿਹਸਤ ਬਿਹਸਾਇ ਕੈ ।
जैसे माता पिता न बीचारत बिकार सुत पोखत सप्रेम बिहसत बिहसाइ कै ।

यथा मातापितरौ पुत्रस्य दोषान् न अवलोक्य सुखदसुखदवातावरणे पालयन्ति।

ਜੈਸੇ ਬ੍ਰਿਥਾਵੰਤ ਜੰਤ ਬੈਦਹਿ ਬ੍ਰਿਤਾਂਤ ਕਹੈ ਪਰਖ ਪਰੀਖਾ ਉਪਚਾਰਤ ਰਸਾਇ ਕੈ ।
जैसे ब्रिथावंत जंत बैदहि ब्रितांत कहै परख परीखा उपचारत रसाइ कै ।

यथा वेदनाग्रस्तः रोगी स्वस्य आरोग्यस्य निर्वाहस्य प्रमादं उपेक्ष्य वैद्यं प्रति स्वस्य व्याधिं व्याख्यायते, तथैव वैद्यः सम्यक् अन्वेषणं कृत्वा प्रेम्णा औषधं प्रदाति,

ਚਟੀਆ ਅਨੇਕ ਜੈਸੇ ਏਕ ਚਟਿਸਾਰ ਬਿਖੈ ਬਿਦਿਆਵੰਤ ਕਰੈ ਪਾਧਾ ਪ੍ਰੀਤਿ ਸੈ ਪੜਾਇ ਕੈ ।
चटीआ अनेक जैसे एक चटिसार बिखै बिदिआवंत करै पाधा प्रीति सै पड़ाइ कै ।

यथा विद्यालये बहवः छात्राः सन्ति, तथैव आचार्यः तेषां बाल्यप्रहसनं उपद्रवं च न पश्यति अपितु तेषां ज्ञानं कर्तुं भक्त्या पाठयति,

ਤੈਸੇ ਗੁਰਸਿਖਨ ਕੈ ਅਉਗੁਨ ਅਵਗਿਆ ਮੇਟੈ ਬ੍ਰਹਮ ਬਿਬੇਕ ਸੈ ਸਹਜ ਸਮਝਾਇ ਕੈ ।੩੭੮।
तैसे गुरसिखन कै अउगुन अवगिआ मेटै ब्रहम बिबेक सै सहज समझाइ कै ।३७८।

तथा सच्चः गुरुः सिक्खान् स्वशरणस्थेषु दिव्यज्ञानेन उच्चसमतास्थित्या च आशीर्वादं ददाति, एवं तेषां अज्ञानेन कृतानि दुष्कर्माणि निर्मूलयति। (३७८) ९.