तस्य नामध्यानेषु निमग्नः पवित्रसङ्घः सर्वकामतृप्तिप्रवर्तकं लौकिकसमुद्रं पारं पालयति परमकर्मबीजं रोपयितुं उत्तमं स्थानम् अस्ति।
पवित्रपुरुषसङ्गमः अज्ञानं हरति, ज्ञानस्य दृढनिमीलितद्वाराणि च उद्घाटयति। चैतन्यस्य दिव्यवचनस्य च संयोगे नाम इव रत्नव्यापारस्य लाभं भुङ्क्ते ।
पवित्रसङ्घस्य दिव्यसदृशे सच्चिगुरुसेवा अगोचरस्य अभेद्यस्य च भगवतः साक्षात्कारं प्रति नेति।
पुण्यसङ्घवत् फलस्थानं प्रेम्णा लभते अप्रमेयम् । एतादृशः सङ्घः सेवकानां दासानाम् (भगवतः) कृते उपकारी, सहायकः, परोपकारी च भवति। (१२६) ९.