कवित सवैय भाई गुरुदासः

पुटः - 126


ਸਹਜ ਸਮਾਧਿ ਸਾਧ ਸੰਗਤਿ ਸੁਕ੍ਰਿਤ ਭੂਮੀ ਚਿਤ ਚਿਤਵਤ ਫਲ ਪ੍ਰਾਪਤਿ ਉਧਾਰ ਹੈ ।
सहज समाधि साध संगति सुक्रित भूमी चित चितवत फल प्रापति उधार है ।

तस्य नामध्यानेषु निमग्नः पवित्रसङ्घः सर्वकामतृप्तिप्रवर्तकं लौकिकसमुद्रं पारं पालयति परमकर्मबीजं रोपयितुं उत्तमं स्थानम् अस्ति।

ਬਜਰ ਕਪਾਟ ਖੁਲੇ ਹਾਟ ਸਾਧਸੰਗਤਿ ਮੈ ਸਬਦ ਸੁਰਤਿ ਲਾਭ ਰਤਨ ਬਿਉਹਾਰ ਹੈ ।
बजर कपाट खुले हाट साधसंगति मै सबद सुरति लाभ रतन बिउहार है ।

पवित्रपुरुषसङ्गमः अज्ञानं हरति, ज्ञानस्य दृढनिमीलितद्वाराणि च उद्घाटयति। चैतन्यस्य दिव्यवचनस्य च संयोगे नाम इव रत्नव्यापारस्य लाभं भुङ्क्ते ।

ਸਾਧਸੰਗਿ ਬ੍ਰਹਮ ਸਥਾਨ ਗੁਰਦੇਵ ਸੇਵ ਅਲਖ ਅਭੇਵ ਪਰਮਾਰਥ ਆਚਾਰ ਹੈ ।
साधसंगि ब्रहम सथान गुरदेव सेव अलख अभेव परमारथ आचार है ।

पवित्रसङ्घस्य दिव्यसदृशे सच्चिगुरुसेवा अगोचरस्य अभेद्यस्य च भगवतः साक्षात्कारं प्रति नेति।

ਸਫਲ ਸੁਖੇਤ ਹੇਤ ਬਨਤ ਅਮਿਤਿ ਲਾਭ ਸੇਵਕ ਸਹਾਈ ਬਰਦਾਈ ਉਪਕਾਰ ਹੈ ।੧੨੬।
सफल सुखेत हेत बनत अमिति लाभ सेवक सहाई बरदाई उपकार है ।१२६।

पुण्यसङ्घवत् फलस्थानं प्रेम्णा लभते अप्रमेयम् । एतादृशः सङ्घः सेवकानां दासानाम् (भगवतः) कृते उपकारी, सहायकः, परोपकारी च भवति। (१२६) ९.