कवित सवैय भाई गुरुदासः

पुटः - 450


ਐਸੀ ਨਾਇਕਾ ਮੈ ਕੁਆਰ ਪਾਤ੍ਰ ਹੀ ਸੁਪਾਤ੍ਰ ਭਲੀ ਆਸ ਪਿਆਸੀ ਮਾਤਾ ਪਿਤਾ ਏਕੈ ਕਾਹ ਦੇਤ ਹੈ ।
ऐसी नाइका मै कुआर पात्र ही सुपात्र भली आस पिआसी माता पिता एकै काह देत है ।

यः कुमारी दासी भर्तुः गृहे श्रेष्ठाधिकारस्थानं प्राप्तुं नित्यं आशां कुर्वती यत् तस्याः पिता एकस्मिन् दिने तस्याः कृते प्राप्स्यति, सा वञ्चकात् दूरं श्रेष्ठा

ਐਸੀ ਨਾਇਕਾ ਮੈ ਦੀਨਤਾ ਕੈ ਦੁਹਾਗਨ ਭਲੀ ਪਤਿਤ ਪਾਵਨ ਪ੍ਰਿਅ ਪਾਇ ਲਾਇ ਲੇਤ ਹੈ ।
ऐसी नाइका मै दीनता कै दुहागन भली पतित पावन प्रिअ पाइ लाइ लेत है ।

या पतिना विरक्ता विनयेन कर्म पश्चातापं करोति, यस्य परिणामः पतिः पापं क्षमति, सा वञ्चकात् दूरं श्रेष्ठा

ਐਸੀ ਨਾਇਕਾ ਮੈ ਭਲੋ ਬਿਰਹ ਬਿਓਗ ਸੋਗ ਲਗਨ ਸਗਨ ਸੋਧੇ ਸਰਧਾ ਸਹੇਤ ਹੈ ।
ऐसी नाइका मै भलो बिरह बिओग सोग लगन सगन सोधे सरधा सहेत है ।

सा भर्तृवियुक्ता विरहदुःखं वहति सा भक्त्या शुभकालस्य, पुनर्मिलनस्य शुभशगुनानां च अन्वेषणे युक्ता, सा द्रोहिणः, वञ्चनायाः अपेक्षया श्रेयस्करः।

ਐਸੀ ਨਾਇਕਾ ਮਾਤ ਗਰਭ ਹੀ ਗਲੀ ਭਲੀ ਕਪਟ ਸਨੇਹ ਦੁਬਿਧਾ ਜਿਉ ਰਾਹੁ ਕੇਤੁ ਹੈ ।੪੫੦।
ऐसी नाइका मात गरभ ही गली भली कपट सनेह दुबिधा जिउ राहु केतु है ।४५०।

तादृशी वञ्चनप्रेमिका मातुः गर्भे नष्टा भवेत् । वञ्चनापूर्णः प्रेम तादृशद्वन्द्वपूर्णः यथा राहुकेतुयोः सौरचन्द्रग्रहणकारकौ राक्षसौ। (४५०) ९.