कवित सवैय भाई गुरुदासः

पुटः - 586


ਜੈਸੇ ਤਉ ਚੰਪਕ ਬੇਲ ਬਿਬਧ ਬਿਥਾਰ ਚਾਰੁ ਬਾਸਨਾ ਪ੍ਰਗਟ ਹੋਤ ਫੁਲ ਹੀ ਮੈ ਜਾਇ ਕੈ ।
जैसे तउ चंपक बेल बिबध बिथार चारु बासना प्रगट होत फुल ही मै जाइ कै ।

यथा चम्पा (Michelia champacca) लता सर्वत्र प्रसारिता भवति परन्तु तस्य गन्धः केवलं तस्य पुष्पेषु एव अनुभूयते।

ਜੈਸੇ ਦ੍ਰੁਮ ਦੀਰਘ ਸ੍ਵਰੂਪ ਦੇਖੀਐ ਪ੍ਰਸਿਧ ਸ੍ਵਾਦ ਰਸ ਹੋਤ ਫਲ ਹੀ ਮੈ ਪੁਨ ਆਇ ਕੈ ।
जैसे द्रुम दीरघ स्वरूप देखीऐ प्रसिध स्वाद रस होत फल ही मै पुन आइ कै ।

यथा वृक्षः सर्वत्र प्रसारितः दृश्यते किन्तु तस्य फलस्य स्वादनात् एव तस्य चरित्रस्य माधुर्यं कटुता वा ज्ञायते।

ਜੈਸੇ ਗੁਰ ਗ੍ਯਾਨ ਰਾਗ ਨਾਦ ਹਿਰਦੈ ਬਸਤ ਕਰਤ ਪ੍ਰਕਾਸ ਤਾਸ ਰਸਨਾ ਰਸਾਇ ਕੈ ।
जैसे गुर ग्यान राग नाद हिरदै बसत करत प्रकास तास रसना रसाइ कै ।

यथा सच्चिगुरुस्य नाममन्त्रः, तस्य रागः, धुनः च हृदये निवसति परन्तु तस्य तेजः अमृतसदृशेन नामेन सिक्ते जिह्वायां वर्तते।

ਤੈਸੇ ਘਟ ਘਟ ਬਿਖੈ ਪੂਰਨ ਬ੍ਰਹਮ ਰੂਪ ਜਾਨੀਐ ਪ੍ਰਤ੍ਯਛ ਮਹਾਂਪੁਰਖ ਮਨਾਇ ਕੈ ।੫੮੬।
तैसे घट घट बिखै पूरन ब्रहम रूप जानीऐ प्रत्यछ महांपुरख मनाइ कै ।५८६।

तथैव परमेश्वरः सर्वेषां हृदये पूर्णतया निवसति किन्तु सच्चिदानन्दगुरुमहाप्राणानां शरणं स्वीकृत्य एव सः साक्षात्कर्तुं शक्नोति। (५८६) ९.