यथा चम्पा (Michelia champacca) लता सर्वत्र प्रसारिता भवति परन्तु तस्य गन्धः केवलं तस्य पुष्पेषु एव अनुभूयते।
यथा वृक्षः सर्वत्र प्रसारितः दृश्यते किन्तु तस्य फलस्य स्वादनात् एव तस्य चरित्रस्य माधुर्यं कटुता वा ज्ञायते।
यथा सच्चिगुरुस्य नाममन्त्रः, तस्य रागः, धुनः च हृदये निवसति परन्तु तस्य तेजः अमृतसदृशेन नामेन सिक्ते जिह्वायां वर्तते।
तथैव परमेश्वरः सर्वेषां हृदये पूर्णतया निवसति किन्तु सच्चिदानन्दगुरुमहाप्राणानां शरणं स्वीकृत्य एव सः साक्षात्कर्तुं शक्नोति। (५८६) ९.