गुरुस्य सिक्खस्य नेत्राणि सत्यगुरुस्य प्रत्येकस्य अङ्गस्य, वर्णस्य, रूपस्य च अलङ्कारं पश्यन्ति। आध्यात्मिकज्ञानस्य आनन्दः तस्य च अद्भुतः प्रभावः स्पष्टः भवति ।
गुरसिखस्य कर्णाः नित्यं श्रुत्वा सत्गुरुस्य गुणानाम् आस्वादकाः अभवन्, तस्य चैतन्यं प्रति तस्य आश्चर्यकर्मणां सन्देशान् प्राप्नुवन्ति।
गुरसिखस्य जिह्वा सच्चिगुरुणा धन्यं वचनं कथयति। अस्य सङ्गीतं दशमे द्वारे ध्वनितम् अस्ति तथा च उत्पन्नः सुखः प्रार्थनारूपेण तस्य चैतन्यं प्राप्नोति तथा च नाम सिमरनस्य सुगन्धः अपि ठ द्वारा प्रसारितः अस्ति
यथा बहवो नद्यः समुद्रे पतन्ति तथापि तस्य तृष्णा न तृप्ता । तथा गुरसिखस्य हृदये तस्य प्रियस्य प्रेम्णः यत्र नामस्य बहुतरङ्गाः प्रचारयन्ति तथापि तस्य प्रेम्णः तृष्णा कदापि न तृप्ता। (६२०) ९.