यथा लवणभूमौ रोपितं बीजं पत्रमपि न वर्धते, किन्तु एषा भूमिः जिप्समलवणेन उपचारिता चेत् बहु फलं ददाति ।
लवणः जलेन सह मिश्रितः सन् वाष्पं करोति ततः सघनतां प्राप्नोति, परन्तु अग्निस्य समीपं नीतः सति विस्फोटं जनयति ।
जस्तापात्रस्य सम्पर्कं कृत्वा तदेव लवणलवणं जलं शीतलं करोति यत् पिबने शान्तिं आरामं च ददाति । तृष्णां तृष्णां च तृप्तं करोति।
तथा च शुभ-अशुभ-सङ्गति-प्रभावे, अचेतन-माया-प्रेम-सक्ति-विकसन् च मानव-आत्मा अचेतन-भवति । चैतन्यं परोपकारीं भगवन्तं प्रेम्णा च परोपकारी अन्तःकरणीयं च भवति। (५९८) ९.