कवित सवैय भाई गुरुदासः

पुटः - 598


ਕਾਲਰ ਮੈਂ ਬੋਏ ਬੀਜ ਉਪਜੈ ਨ ਪਾਨ ਧਾਨ ਖੇਤ ਮੈ ਡਾਰੇ ਸੁ ਤਾਂ ਤੇ ਅਧਿਕ ਅਨਾਜ ਹੈ ।
कालर मैं बोए बीज उपजै न पान धान खेत मै डारे सु तां ते अधिक अनाज है ।

यथा लवणभूमौ रोपितं बीजं पत्रमपि न वर्धते, किन्तु एषा भूमिः जिप्समलवणेन उपचारिता चेत् बहु फलं ददाति ।

ਕਾਲਰ ਸੈ ਕਰਤ ਸਬਾਰ ਜਮ ਸਾ ਊਸੁ ਤੌ ਪਾਵਕ ਪ੍ਰਸੰਗ ਤਪ ਤੇਜ ਉਪਰਾਜ ਹੈ ।
कालर सै करत सबार जम सा ऊसु तौ पावक प्रसंग तप तेज उपराज है ।

लवणः जलेन सह मिश्रितः सन् वाष्पं करोति ततः सघनतां प्राप्नोति, परन्तु अग्निस्य समीपं नीतः सति विस्फोटं जनयति ।

ਜਸਤ ਸੰਯੁਕਤ ਹ੍ਵੈ ਮਿਲਤ ਹੈ ਸੀਤ ਜਲ ਅਚਵਤ ਸਾਂਤਿ ਸੁਖ ਤ੍ਰਿਖਾ ਭ੍ਰਮ ਭਾਜ ਹੈ ।
जसत संयुकत ह्वै मिलत है सीत जल अचवत सांति सुख त्रिखा भ्रम भाज है ।

जस्तापात्रस्य सम्पर्कं कृत्वा तदेव लवणलवणं जलं शीतलं करोति यत् पिबने शान्तिं आरामं च ददाति । तृष्णां तृष्णां च तृप्तं करोति।

ਤੈਸੇ ਆਤਮਾ ਅਚੇਤ ਸੰਗਤ ਸੁਭਾਵ ਹੇਤ ਸਕਿਤ ਸਕਿਤ ਗਤ ਸਿਵ ਸਿਵ ਸਾਜ ਹੈ ।੫੯੮।
तैसे आतमा अचेत संगत सुभाव हेत सकित सकित गत सिव सिव साज है ।५९८।

तथा च शुभ-अशुभ-सङ्गति-प्रभावे, अचेतन-माया-प्रेम-सक्ति-विकसन् च मानव-आत्मा अचेतन-भवति । चैतन्यं परोपकारीं भगवन्तं प्रेम्णा च परोपकारी अन्तःकरणीयं च भवति। (५९८) ९.