कवित सवैय भाई गुरुदासः

पुटः - 320


ਦੀਪਕ ਪਤੰਗ ਮਿਲਿ ਜਰਤ ਨ ਰਾਖਿ ਸਕੈ ਜਰੇ ਮਰੇ ਆਗੇ ਨ ਪਰਮਪਦ ਪਾਏ ਹੈ ।
दीपक पतंग मिलि जरत न राखि सकै जरे मरे आगे न परमपद पाए है ।

तैलदीपज्वालासमीपमागत्य दीपः पतङ्गं दाहात् तारयितुं न शक्नोति। एतादृशः मृत्युः परे जगति मोक्षं दातुं न शक्नोति।

ਮਧੁਪ ਕਮਲ ਮਿਲਿ ਭ੍ਰਮਤ ਨ ਰਾਖਿ ਸਕੈ ਸੰਪਟ ਮੈ ਮੂਏ ਸੈ ਨ ਸਹਜ ਸਮਾਏ ਹੈ ।
मधुप कमल मिलि भ्रमत न राखि सकै संपट मै मूए सै न सहज समाए है ।

पद्मपुष्पं कृष्णमक्षिकां अन्यपुष्पाणां दर्शनं न निवारयितुं शक्नोति । अतः यदि सूर्यास्तसमये कृष्णमक्षिका कमलपत्रपेटिकायां निरुद्धा भवति तर्हि सा सर्वशक्तिमान् भगवता सह विलीतुं न शक्नोति।

ਜਲ ਮਿਲਿ ਮੀਨ ਕੀ ਨ ਦੁਬਿਧਾ ਮਿਟਾਇ ਸਕੀ ਬਿਛੁਰਿ ਮਰਤ ਹਰਿ ਲੋਕ ਨ ਪਠਾਏ ਹੈ ।
जल मिलि मीन की न दुबिधा मिटाइ सकी बिछुरि मरत हरि लोक न पठाए है ।

जलेन विरह्य मत्स्यस्य पीडा जलेन न दूरीकर्तुं शक्यते । एवं प्रकारेण मृत्युः मत्स्यं स्वर्गे अवतरितुं न शक्नोति ।

ਇਤ ਉਤ ਸੰਗਮ ਸਹਾਈ ਸੁਖਦਾਈ ਗੁਰ ਗਿਆਨ ਧਿਆਨ ਪ੍ਰੇਮ ਰਸ ਔਮ੍ਰਿਤ ਪੀਆਏ ਹੈ ।੩੨੦।
इत उत संगम सहाई सुखदाई गुर गिआन धिआन प्रेम रस औम्रित पीआए है ।३२०।

सत्यगुरुं मिलित्वा अस्मिन् जगति परे च जगति समर्थनं साहाय्यं च प्राप्यते। एतादृशः प्रेम सत्गुरुस्य उपदेशानां अभिषेकस्य च चिन्तनस्य ध्यानस्य च परिणामः भवति। सच्चिगुः अमृतसदृशेन प्रेम्णा सिक्खं पूरयति