तैलदीपज्वालासमीपमागत्य दीपः पतङ्गं दाहात् तारयितुं न शक्नोति। एतादृशः मृत्युः परे जगति मोक्षं दातुं न शक्नोति।
पद्मपुष्पं कृष्णमक्षिकां अन्यपुष्पाणां दर्शनं न निवारयितुं शक्नोति । अतः यदि सूर्यास्तसमये कृष्णमक्षिका कमलपत्रपेटिकायां निरुद्धा भवति तर्हि सा सर्वशक्तिमान् भगवता सह विलीतुं न शक्नोति।
जलेन विरह्य मत्स्यस्य पीडा जलेन न दूरीकर्तुं शक्यते । एवं प्रकारेण मृत्युः मत्स्यं स्वर्गे अवतरितुं न शक्नोति ।
सत्यगुरुं मिलित्वा अस्मिन् जगति परे च जगति समर्थनं साहाय्यं च प्राप्यते। एतादृशः प्रेम सत्गुरुस्य उपदेशानां अभिषेकस्य च चिन्तनस्य ध्यानस्य च परिणामः भवति। सच्चिगुः अमृतसदृशेन प्रेम्णा सिक्खं पूरयति