कवित सवैय भाई गुरुदासः

पुटः - 512


ਛਲਨੀ ਮੈ ਜੈਸੇ ਦੇਖੀਅਤ ਹੈ ਅਨੇਕ ਛਿਦ੍ਰ ਕਰੈ ਕਰਵਾ ਕੀ ਨਿੰਦਾ ਕੈਸੇ ਬਨਿ ਆਵੈ ਜੀ ।
छलनी मै जैसे देखीअत है अनेक छिद्र करै करवा की निंदा कैसे बनि आवै जी ।

यथा चलने एतावन्तः छिद्राः सन्ति, यदि च मृत्तिकाघटस्य निन्दां करोति तर्हि कथं तस्य आदरः भवति।

ਬਿਰਖ ਬਿਥੂਰ ਭਰਪੂਰ ਬਹੁ ਸੂਰਨ ਸੈ ਕਮਲੈ ਕਟੀਲੋ ਕਹੈ ਕਹੂ ਨ ਸੁਹਾਵੈ ਜੀ ।
बिरख बिथूर भरपूर बहु सूरन सै कमलै कटीलो कहै कहू न सुहावै जी ।

यथा बबूलः कण्टकपूर्णः पद्मपुष्पं कण्टकयुक्तं वदति, तथैव एषः आरोपः केनापि न प्रशंसितः भविष्यति ।

ਜੈਸੇ ਉਪਹਾਸੁ ਕਰੈ ਬਾਇਸੁ ਮਰਾਲ ਪ੍ਰਤਿ ਛਾਡਿ ਮੁਕਤਾਹਲ ਦ੍ਰੁਗੰਧ ਲਿਵ ਲਾਵੈ ਜੀ ।
जैसे उपहासु करै बाइसु मराल प्रति छाडि मुकताहल द्रुगंध लिव लावै जी ।

यथा मौक्तिकान् त्यक्त्वा मलभक्षकः काकः मन्सारोवरसरोवरस्य मौक्तिकभक्षकस्य हंसस्य उपरि हास्यं क्रन्दति, एतत् तस्य मलिनतायाः अतिरिक्तं किमपि नास्ति।

ਤੈਸੇ ਹਉ ਮਹਾ ਅਪਰਾਧੀ ਅਪਰਾਧਿ ਭਰਿਓ ਸਕਲ ਸੰਸਾਰ ਕੋ ਬਿਕਾਰ ਮੋਹਿ ਭਾਵੈ ਜੀ ।੫੧੨।
तैसे हउ महा अपराधी अपराधि भरिओ सकल संसार को बिकार मोहि भावै जी ।५१२।

तथैव पापपूर्णोऽहं, महत् पापः। सर्वलोकनिन्दापापं मम प्रीणयति। (५१२) ९.