कवित सवैय भाई गुरुदासः

पुटः - 597


ਜੈਸੇ ਕਰਪੂਰ ਲੋਨ ਏਕ ਸੇ ਦਿਖਾਈ ਦੇਤ ਕੇਸਰ ਕਸੁੰਭ ਸਮਸਰ ਅਰੁਨਾਈ ਕੈ ।
जैसे करपूर लोन एक से दिखाई देत केसर कसुंभ समसर अरुनाई कै ।

यथा कर्पूरं लवणं च श्वेतत्वेन समानं दृश्यते, केसरस्य कुसुमस्य च (Carthamus tinctorious) पत्रं रक्तं भवति तथा समानं दृश्यते।

ਰੂਪੋ ਕਾਂਸੀ ਦੋਨੋ ਜੈਸੇ ਊਜਲ ਬਰਨ ਹੋਤ ਕਾਜਰ ਔ ਚੋਆ ਹੈ ਸਮਾਨ ਸ੍ਯਾਮਤਾਈ ਕੈ ।
रूपो कांसी दोनो जैसे ऊजल बरन होत काजर औ चोआ है समान स्यामताई कै ।

यथा रजतकांस्यं च समानं प्रकाशते तथा तैलमिश्रितस्य कोलिरियमस्य धूपस्य यष्टिभस्मस्य च समानं कृष्णत्वं भवति ।

ਇੰਦ੍ਰਾਇਨ ਫਲ ਅੰਮ੍ਰਿਤ ਫਲ ਪੀਤ ਸਮ ਹੀਰਾ ਔ ਫਟਕ ਸਮ ਰੂਪ ਹੈ ਦਿਖਾਈ ਕੈ ।
इंद्राइन फल अंम्रित फल पीत सम हीरा औ फटक सम रूप है दिखाई कै ।

यथा कोलोसिन्थः (तुमा) आमः च पीतं समानौ दृश्यन्ते तथा हीरकं संगमरवरं च समानवर्णं धारयन्ति ।

ਤੈਸੇ ਖਲ ਦ੍ਰਿਸਟਿ ਮੈਂ ਅਸਾਧ ਸਾਧ ਸਮ ਦੇਹ ਬੂਝਤ ਬਿਬੇਕੀ ਜਲ ਜੁਗਤਿ ਸਮਾਈ ਕੈ ।੫੯੭।
तैसे खल द्रिसटि मैं असाध साध सम देह बूझत बिबेकी जल जुगति समाई कै ।५९७।

तथा मूर्खस्य दृष्टौ शुभाशुभपुरुषाः समानाः दृश्यन्ते, किन्तु गुरुशिक्षायुक्तः ज्ञानी, सः हंसवत् क्षीरं जलात् पृथक् कर्तुं जानाति। तस्य साधुपापस्य च भेदं कर्तुं सामर्थ्यम् अस्ति।