यथा कर्पूरं लवणं च श्वेतत्वेन समानं दृश्यते, केसरस्य कुसुमस्य च (Carthamus tinctorious) पत्रं रक्तं भवति तथा समानं दृश्यते।
यथा रजतकांस्यं च समानं प्रकाशते तथा तैलमिश्रितस्य कोलिरियमस्य धूपस्य यष्टिभस्मस्य च समानं कृष्णत्वं भवति ।
यथा कोलोसिन्थः (तुमा) आमः च पीतं समानौ दृश्यन्ते तथा हीरकं संगमरवरं च समानवर्णं धारयन्ति ।
तथा मूर्खस्य दृष्टौ शुभाशुभपुरुषाः समानाः दृश्यन्ते, किन्तु गुरुशिक्षायुक्तः ज्ञानी, सः हंसवत् क्षीरं जलात् पृथक् कर्तुं जानाति। तस्य साधुपापस्य च भेदं कर्तुं सामर्थ्यम् अस्ति।