कवित सवैय भाई गुरुदासः

पुटः - 162


ਸਾਗਰ ਮਥਤ ਜੈਸੇ ਨਿਕਸੇ ਅੰਮ੍ਰਿਤ ਬਿਖੁ ਪਰਉਪਕਾਰ ਨ ਬਿਕਾਰ ਸਮਸਰਿ ਹੈ ।
सागर मथत जैसे निकसे अंम्रित बिखु परउपकार न बिकार समसरि है ।

समुद्रस्य मथनेन अमृतं विषं च उत्पन्नम् । एकसमुद्राद् निर्गत्यपि अमृतस्य सद्भावः विषहानिः च न समाना ।

ਬਿਖੁ ਅਚਵਤ ਹੋਤ ਰਤਨ ਬਿਨਾਸ ਕਾਲ ਅਚਏ ਅੰਮ੍ਰਿਤ ਮੂਏ ਜੀਵਤ ਅਮਰ ਹੈ ।
बिखु अचवत होत रतन बिनास काल अचए अंम्रित मूए जीवत अमर है ।

विषं रत्नसदृशं जीवनं समाप्तं करोति अमृतं तु मृतं अमरं कृत्वा पुनः सजीवं करोति वा पुनः सजीवं करोति।

ਜੈਸੇ ਤਾਰੋ ਤਾਰੀ ਏਕ ਲੋਸਟ ਸੈ ਪ੍ਰਗਟ ਹੁਇ ਬੰਧ ਮੋਖ ਪਦਵੀ ਸੰਸਾਰ ਬਿਸਥਰ ਹੈ ।
जैसे तारो तारी एक लोसट सै प्रगट हुइ बंध मोख पदवी संसार बिसथर है ।

यथा कीलकं तालं च समानधातुना निर्मितं भवति, परन्तु तालस्य परिणामः बन्धनं भवति यदा तु कीलः बन्धनानि मुक्तं करोति।

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਸਨ ਅਉ ਮਜੀਠ ਗਤਿ ਗੁਰਮਤਿ ਦੁਰਮਤਿ ਟੇਵਸੈ ਨ ਟਰ ਹੈ ।੧੬੨।
तैसे ही असाध साध सन अउ मजीठ गति गुरमति दुरमति टेवसै न टर है ।१६२।

तथैव मनुष्यः स्वस्य आधारप्रज्ञां न त्यजति किन्तु ईश्वरीयः स्वभावः गुरुस्य प्रज्ञायाः शिक्षायाः च कदापि न भ्रमति। (१६२) ९.