समुद्रस्य मथनेन अमृतं विषं च उत्पन्नम् । एकसमुद्राद् निर्गत्यपि अमृतस्य सद्भावः विषहानिः च न समाना ।
विषं रत्नसदृशं जीवनं समाप्तं करोति अमृतं तु मृतं अमरं कृत्वा पुनः सजीवं करोति वा पुनः सजीवं करोति।
यथा कीलकं तालं च समानधातुना निर्मितं भवति, परन्तु तालस्य परिणामः बन्धनं भवति यदा तु कीलः बन्धनानि मुक्तं करोति।
तथैव मनुष्यः स्वस्य आधारप्रज्ञां न त्यजति किन्तु ईश्वरीयः स्वभावः गुरुस्य प्रज्ञायाः शिक्षायाः च कदापि न भ्रमति। (१६२) ९.