कवित सवैय भाई गुरुदासः

पुटः - 231


ਜੈਸੇ ਪੰਛੀ ਉਡਤ ਫਿਰਤ ਹੈ ਅਕਾਸਚਾਰੀ ਜਾਰਿ ਡਾਰਿ ਪਿੰਜਰੀ ਮੈ ਰਾਖੀਅਤਿ ਆਨਿ ਕੈ ।
जैसे पंछी उडत फिरत है अकासचारी जारि डारि पिंजरी मै राखीअति आनि कै ।

यथा उच्चैः उड्डीयमानः पक्षी दूरस्थानेषु उड्डीयमानः भवति, परन्तु एकदा जालसाहाय्येन गृहीतः पञ्जरे स्थापितः चेत् सः पुनः उड्डीयतुं न शक्नोति ।

ਜੈਸੇ ਗਜਰਾਜ ਗਹਬਰ ਬਨ ਮੈ ਮਦੋਨ ਬਸਿ ਹੁਇ ਮਹਾਵਤ ਕੈ ਅੰਕੁਸਹਿ ਮਾਨਿ ਕੈ ।
जैसे गजराज गहबर बन मै मदोन बसि हुइ महावत कै अंकुसहि मानि कै ।

यथा सघनवने उत्साहेन भ्रमति गजः एकदा गृहीतस्य अङ्कुशस्य भयेन नियन्त्रणं प्राप्नोति

ਜੈਸੇ ਬਿਖਿਆਧਰ ਬਿਖਮ ਬਿਲ ਮੈ ਪਤਾਲ ਗਹੇ ਸਾਪਹੇਰਾ ਤਾਹਿ ਮੰਤ੍ਰਨ ਕੀ ਕਾਨਿ ਕੈ ।
जैसे बिखिआधर बिखम बिल मै पताल गहे सापहेरा ताहि मंत्रन की कानि कै ।

यथा सर्पः गभीरे वक्रबिले वसति, सर्पमोहकेन मीमांसकैः मंत्रैः गृह्यते।

ਤੈਸੇ ਤ੍ਰਿਭਵਨ ਪ੍ਰਤਿ ਭ੍ਰਮਤ ਚੰਚਲ ਚਿਤ ਨਿਹਚਲ ਹੋਤ ਮਤਿ ਸਤਿਗੁਰ ਗਿਆਨ ਕੈ ।੨੩੧।
तैसे त्रिभवन प्रति भ्रमत चंचल चित निहचल होत मति सतिगुर गिआन कै ।२३१।

तथा च त्रिषु लोकेषु भ्रमन्तं मनः सच्चिगुरुस्य उपदेशैः, उपदेशैः च शान्तं स्थिरं च भवति। सत्यगुञ्जाद्प्राप्तं नाम ध्यानाभ्यासेन तस्य भ्रमणं समाप्तं भवति। (२३१) ९.