यथा उच्चैः उड्डीयमानः पक्षी दूरस्थानेषु उड्डीयमानः भवति, परन्तु एकदा जालसाहाय्येन गृहीतः पञ्जरे स्थापितः चेत् सः पुनः उड्डीयतुं न शक्नोति ।
यथा सघनवने उत्साहेन भ्रमति गजः एकदा गृहीतस्य अङ्कुशस्य भयेन नियन्त्रणं प्राप्नोति
यथा सर्पः गभीरे वक्रबिले वसति, सर्पमोहकेन मीमांसकैः मंत्रैः गृह्यते।
तथा च त्रिषु लोकेषु भ्रमन्तं मनः सच्चिगुरुस्य उपदेशैः, उपदेशैः च शान्तं स्थिरं च भवति। सत्यगुञ्जाद्प्राप्तं नाम ध्यानाभ्यासेन तस्य भ्रमणं समाप्तं भवति। (२३१) ९.