सच्चे गुरुस्य आज्ञाकारी शिष्यः ईश्वरप्रेमिणः जनानां पवित्रसङ्गमे गुरुवचनं स्वचेतनायां निक्षिपति। सः मयस्य (मम्मनस्य) प्रभावात् मनः रक्षति, लौकिकविकल्पेभ्यः, अवधारणाभ्यः च मुक्तः तिष्ठति।
संसारेण सह व्यवहारं कुर्वन् लौकिक आकर्षणानां उदासीनतायाः निधिं यस्य भगवतः नाम तस्य मनसि निवसति। एवं दिव्यं ज्योतिः तस्य हृदये विराजते।
यः सर्वेषु लोकेषु प्रतीयमानसूक्ष्मरूपेण प्रकटितः स भगवान् चिन्तयन् तस्य आश्रयः भवति । तस्मिन् एव भगवते विश्वासं विरामयति।
सच्चित्तगुरुपादाश्रये चित्तं निमज्ज्य संलग्नं कृत्वा अहङ्कारं नाश्य विनयं गृह्णाति। सः पवित्रपुरुषसेवायां वसति, सत्यगुरस्य शिक्षां स्वीकृत्य गुरुस्य सच्चा सेवकः भवति