कवित सवैय भाई गुरुदासः

पुटः - 190


ਗੁਰਮੁਖਿ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਸਾਧਸੰਗਿ ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਚੀਤ ਆਸਾ ਮੈ ਨਿਰਾਸ ਹੈ ।
गुरमुखि सबद सुरति लिव साधसंगि त्रिगुन अतीत चीत आसा मै निरास है ।

सच्चे गुरुस्य आज्ञाकारी शिष्यः ईश्वरप्रेमिणः जनानां पवित्रसङ्गमे गुरुवचनं स्वचेतनायां निक्षिपति। सः मयस्य (मम्मनस्य) प्रभावात् मनः रक्षति, लौकिकविकल्पेभ्यः, अवधारणाभ्यः च मुक्तः तिष्ठति।

ਨਾਮ ਨਿਹਕਾਮ ਧਾਮ ਸਹਜ ਸੁਭਾਇ ਰਿਦੈ ਬਰਤੈ ਬਰਤਮਾਨ ਗਿਆਨ ਕੋ ਪ੍ਰਗਾਸ ਹੈ ।
नाम निहकाम धाम सहज सुभाइ रिदै बरतै बरतमान गिआन को प्रगास है ।

संसारेण सह व्यवहारं कुर्वन् लौकिक आकर्षणानां उदासीनतायाः निधिं यस्य भगवतः नाम तस्य मनसि निवसति। एवं दिव्यं ज्योतिः तस्य हृदये विराजते।

ਸੂਖਮ ਸਥਲ ਏਕ ਅਉ ਅਨੇਕ ਮੇਕ ਬ੍ਰਹਮ ਬਿਬੇਕ ਟੇਕ ਬ੍ਰਹਮ ਬਿਸਵਾਸ ਹੈ ।
सूखम सथल एक अउ अनेक मेक ब्रहम बिबेक टेक ब्रहम बिसवास है ।

यः सर्वेषु लोकेषु प्रतीयमानसूक्ष्मरूपेण प्रकटितः स भगवान् चिन्तयन् तस्य आश्रयः भवति । तस्मिन् एव भगवते विश्वासं विरामयति।

ਚਰਨ ਸਰਨਿ ਲਿਵ ਆਪਾ ਖੋਇ ਹੁਇ ਰੇਨ ਸਤਿਗੁਰ ਸਤ ਗੁਰਮਤਿ ਗੁਰ ਦਾਸ ਹੈ ।੧੯੦।
चरन सरनि लिव आपा खोइ हुइ रेन सतिगुर सत गुरमति गुर दास है ।१९०।

सच्चित्तगुरुपादाश्रये चित्तं निमज्ज्य संलग्नं कृत्वा अहङ्कारं नाश्य विनयं गृह्णाति। सः पवित्रपुरुषसेवायां वसति, सत्यगुरस्य शिक्षां स्वीकृत्य गुरुस्य सच्चा सेवकः भवति