कवित सवैय भाई गुरुदासः

पुटः - 37


ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰ ਬੇਲ ਹੁਇ ਚੰਬੇਲੀ ਗਤਿ ਮੂਲ ਸਾਖਾ ਪਤ੍ਰ ਕਰਿ ਬਿਬਿਧ ਬਿਥਾਰ ਹੈ ।
पूरन ब्रहम गुर बेल हुइ चंबेली गति मूल साखा पत्र करि बिबिध बिथार है ।

सतगुरुः सर्वशक्तिमान् ईश्वरस्य अभिव्यक्तिः मल्लिकालता इव यस्य सः एव मूलं तस्य सर्वे भक्ताः पुण्याः च तस्य पत्राणि शाखाः च सन्ति।

ਗੁਰਸਿਖ ਪੁਹਪ ਸੁਬਾਸ ਨਿਜ ਰੂਪ ਤਾ ਮੈ ਪ੍ਰਗਟ ਹੁਇ ਕਰਤ ਸੰਸਾਰ ਕੋ ਉਧਾਰ ਹੈ ।
गुरसिख पुहप सुबास निज रूप ता मै प्रगट हुइ करत संसार को उधार है ।

स्वभक्तानाम् (भाई लेहना जी, बाबा अमर दास जी इत्यादि) सेवायां प्रसन्नः सत्गुरुः तान् भक्तान् स्वप्रसादेन परिणमयित्वा गन्धप्रसारकपुष्पाणि कृत्वा तेषु प्रकटितः भूत्वा जगतः मुक्तिं करोति।

ਤਿਲ ਮਿਲਿ ਬਾਸਨਾ ਸੁਬਾਸ ਕੋ ਨਿਵਾਸ ਕਰਿ ਆਪਾ ਖੋਇ ਹੋਇ ਹੈ ਫੁਲੇਲ ਮਹਕਾਰ ਹੈ ।
तिल मिलि बासना सुबास को निवास करि आपा खोइ होइ है फुलेल महकार है ।

यथा तिलः पुष्पगन्धेन सह मिलित्वा स्वस्य अस्तित्वं नष्टं भवति, गन्धं च भवति, तथैव भक्ताः अपि ध्यानेन भगवन्तं नष्टाः भूत्वा लोके दिव्यगन्धं प्रसारयन्ति।

ਗੁਰਮੁਖਿ ਮਾਰਗ ਮੈ ਪਤਿਤ ਪੁਨੀਤ ਰੀਤਿ ਸੰਸਾਰੀ ਹੁਇ ਨਿਰੰਕਾਰੀ ਪਰਉਪਕਾਰ ਹੈ ।੩੭।
गुरमुखि मारग मै पतित पुनीत रीति संसारी हुइ निरंकारी परउपकार है ।३७।

सिक्खधर्मस्य परम्परा अस्ति यत् पापिनां पवित्रपुरुषेषु परिवर्तनं भवति । अस्मिन् च मार्गे परेषां प्रति अतीव धर्म्यं कार्यं सेवा च। भौतिकलोके निमग्नाः ईश्वरप्रेमिणः ईश्वरभक्ताः च भवन्ति । ते माया (मम्म्.) विरक्ताः भवन्ति