यथा जलं यस्य सम्पर्कं प्राप्नोति तस्य वर्णं प्राप्नोति तथा जगति शुभाशुभसङ्गतिप्रभावः गण्यते।
चन्दनस्य सम्पर्कं कृत्वा वायुः गन्धं प्राप्नोति, मलस्य सम्पर्कं कृत्वा दुर्गन्धः भवति ।
स्पष्टीकृतं घृतं तस्मिन् पक्त्वा तप्तस्य शाकादिवस्तूनाम् स्वादं प्राप्नोति ।
शुभाशुभजनानाम् स्वभावः न सुप्तः; मूलापत्रस्य सुपारीपत्रस्य च रस इव भक्षणे प्रत्यभिज्ञातः। तथैव शुभाशुभजनाः बहिः समानरूपेण दृश्यन्ते परन्तु तेषां शुभाशुभलक्षणं तेषां कॉम-पालनेन ज्ञातुं शक्यते