कवित सवैय भाई गुरुदासः

पुटः - 158


ਜੈਸੇ ਰੰਗ ਸੰਗ ਮਿਲਤ ਸਲਿਲ ਮਿਲ ਹੋਇ ਤੈਸੋ ਤੈਸੋ ਰੰਗ ਜਗਤ ਮੈ ਜਾਨੀਐ ।
जैसे रंग संग मिलत सलिल मिल होइ तैसो तैसो रंग जगत मै जानीऐ ।

यथा जलं यस्य सम्पर्कं प्राप्नोति तस्य वर्णं प्राप्नोति तथा जगति शुभाशुभसङ्गतिप्रभावः गण्यते।

ਚੰਦਨ ਸੁਗੰਧ ਮਿਲਿ ਪਵਨ ਸੁਗੰਧ ਸੰਗਿ ਮਲ ਮੂਤ੍ਰ ਸੂਤ੍ਰ ਬ੍ਰਿਗੰਧ ਉਨਮਾਨੀਐ ।
चंदन सुगंध मिलि पवन सुगंध संगि मल मूत्र सूत्र ब्रिगंध उनमानीऐ ।

चन्दनस्य सम्पर्कं कृत्वा वायुः गन्धं प्राप्नोति, मलस्य सम्पर्कं कृत्वा दुर्गन्धः भवति ।

ਜੈਸੇ ਜੈਸੇ ਪਾਕ ਸਾਕ ਬਿੰਜਨ ਮਿਲਤ ਘ੍ਰਿਤ ਤੈਸੋ ਤੈਸੋ ਸ੍ਵਾਦ ਰਸੁ ਰਸਨਾ ਕੈ ਮਾਨੀਐ ।
जैसे जैसे पाक साक बिंजन मिलत घ्रित तैसो तैसो स्वाद रसु रसना कै मानीऐ ।

स्पष्टीकृतं घृतं तस्मिन् पक्त्वा तप्तस्य शाकादिवस्तूनाम् स्वादं प्राप्नोति ।

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸਾਧ ਸੰਗਤਿ ਸੁਭਾਵ ਗਤਿ ਮੂਰੀ ਅਉ ਤੰਬੋਲ ਰਸ ਖਾਏ ਤੇ ਪਹਿਚਾਨੀਐ ।੧੫੮।
तैसे ही असाध साध संगति सुभाव गति मूरी अउ तंबोल रस खाए ते पहिचानीऐ ।१५८।

शुभाशुभजनानाम् स्वभावः न सुप्तः; मूलापत्रस्य सुपारीपत्रस्य च रस इव भक्षणे प्रत्यभिज्ञातः। तथैव शुभाशुभजनाः बहिः समानरूपेण दृश्यन्ते परन्तु तेषां शुभाशुभलक्षणं तेषां कॉम-पालनेन ज्ञातुं शक्यते