कवित सवैय भाई गुरुदासः

पुटः - 491


ਪਾਨ ਕਪੂਰ ਲਉਂਗ ਚਰ ਕਾਗੈ ਆਗੈ ਰਾਖੈ ਬਿਸਟਾ ਬਿਗੰਧ ਖਾਤ ਅਧਿਕ ਸਿਯਾਨ ਕੈ ।
पान कपूर लउंग चर कागै आगै राखै बिसटा बिगंध खात अधिक सियान कै ।

यदि सुगन्धानि सुपारीपत्रकर्पूर लवङ्गादिकं काकस्य पुरतः स्थाप्यते तदापि तस्य बुद्धिमान्त्वसंज्ञाना मलिनं दुर्गन्धं च खादिष्यति ।

ਬਾਰ ਬਾਰ ਸ੍ਵਾਨ ਜਉ ਪੈ ਗੰਗਾ ਇਸਨਾਨੁ ਕਰੈ ਟਰੈ ਨ ਕੁਟੇਵ ਦੇਵ ਹੋਤ ਨ ਅਗਿਆਨ ਕੈ ।
बार बार स्वान जउ पै गंगा इसनानु करै टरै न कुटेव देव होत न अगिआन कै ।

यदि श्वः गङ्गानद्याः बहुवारं स्नानं करोति तर्हि तदा अपि सः अवशिष्टानि खादनस्य दुर्व्यवहारं पारयितुं न शक्नोति। अनेन मूर्खत्वात् सः दिव्यः स्वभावः न भवितुम् अर्हति ।

ਸਾਪਹਿ ਪੈ ਪਾਨ ਮਿਸਟਾਨ ਮਹਾਂ ਅੰਮ੍ਰਿਤ ਕੈ ਉਗਲਤ ਕਾਲਕੂਟ ਹਉਮੈ ਅਭਿਮਾਨ ਕੈ ।
सापहि पै पान मिसटान महां अंम्रित कै उगलत कालकूट हउमै अभिमान कै ।

अत्यन्तमधुरं क्षीरं सेवितं चेत्, तदापि अभिमानमत्तः सर्पः विषं प्रक्षिपति ।

ਤੈਸੇ ਮਾਨਸਰ ਸਾਧਸੰਗਤਿ ਮਰਾਲ ਸਭਾ ਆਨ ਦੇਵ ਸੇਵਕ ਤਕਤ ਬਗੁ ਧਿਆਨ ਕੈ ।੪੯੧।
तैसे मानसर साधसंगति मराल सभा आन देव सेवक तकत बगु धिआन कै ।४९१।

तथैव मन्सारोवरसरोवरं सङ्घसदृशं गुरोः सिक्खानां सभा अस्ति ये ततः मौक्तिकानि चिनोति। किन्तु यदि एषा सभा देवदेवतानुयायिना अपि आगता स्यात् तर्हि सः परेषां, तेषां धनं दुर्नेत्रैः अन् परितः पश्यन् स्यात्