यदि सुगन्धानि सुपारीपत्रकर्पूर लवङ्गादिकं काकस्य पुरतः स्थाप्यते तदापि तस्य बुद्धिमान्त्वसंज्ञाना मलिनं दुर्गन्धं च खादिष्यति ।
यदि श्वः गङ्गानद्याः बहुवारं स्नानं करोति तर्हि तदा अपि सः अवशिष्टानि खादनस्य दुर्व्यवहारं पारयितुं न शक्नोति। अनेन मूर्खत्वात् सः दिव्यः स्वभावः न भवितुम् अर्हति ।
अत्यन्तमधुरं क्षीरं सेवितं चेत्, तदापि अभिमानमत्तः सर्पः विषं प्रक्षिपति ।
तथैव मन्सारोवरसरोवरं सङ्घसदृशं गुरोः सिक्खानां सभा अस्ति ये ततः मौक्तिकानि चिनोति। किन्तु यदि एषा सभा देवदेवतानुयायिना अपि आगता स्यात् तर्हि सः परेषां, तेषां धनं दुर्नेत्रैः अन् परितः पश्यन् स्यात्