यथा चक्षुषा विना मुखं न दृश्यते कर्णरहितं च न कश्चित् सङ्गीतस्वरः श्रूयते ।
यथा जिह्वा विना न वचनं वाच्यम्, नासिका विना न गन्धः गन्धः।
यथा हस्तविहीनं न सिध्यं कार्यं पादं विना स्थानं न प्राप्यते ।
यथा अन्नवस्त्रं विना शरीरं स्वस्थं स्थापयितुं न शक्यते; तथैव सत्यगुरुतः प्राप्यमाणानि उपदेशानि दिव्यवचनानि च विना भगवतः प्रेमस्य अद्भुतमृतस्य आस्वादनं कर्तुं न शक्यते। (५३३) ९.