कवित सवैय भाई गुरुदासः

पुटः - 533


ਜੈਸੇ ਬਿਨੁ ਲੋਚਨ ਬਿਲੋਕੀਐ ਨ ਰੂਪ ਰੰਗਿ ਸ੍ਰਵਨ ਬਿਹੂੰਨ ਰਾਗ ਨਾਦ ਨ ਸੁਨੀਜੀਐ ।
जैसे बिनु लोचन बिलोकीऐ न रूप रंगि स्रवन बिहूंन राग नाद न सुनीजीऐ ।

यथा चक्षुषा विना मुखं न दृश्यते कर्णरहितं च न कश्चित् सङ्गीतस्वरः श्रूयते ।

ਜੈਸੇ ਬਿਨੁ ਜਿਹਬਾ ਨ ਉਚਰੈ ਬਚਨ ਅਰ ਨਾਸਕਾ ਬਿਹੂੰਨ ਬਾਸ ਬਾਸਨਾ ਨ ਲੀਜੀਐ ।
जैसे बिनु जिहबा न उचरै बचन अर नासका बिहूंन बास बासना न लीजीऐ ।

यथा जिह्वा विना न वचनं वाच्यम्, नासिका विना न गन्धः गन्धः।

ਜੈਸੇ ਬਿਨੁ ਕਰ ਕਰਿ ਸਕੈ ਨ ਕਿਰਤ ਕ੍ਰਮ ਚਰਨ ਬਿਹੂੰਨ ਭਉਨ ਗਉਨ ਕਤ ਕੀਜੀਐ ।
जैसे बिनु कर करि सकै न किरत क्रम चरन बिहूंन भउन गउन कत कीजीऐ ।

यथा हस्तविहीनं न सिध्यं कार्यं पादं विना स्थानं न प्राप्यते ।

ਅਸਨ ਬਸਨ ਬਿਨੁ ਧੀਰਜੁ ਨ ਧਰੈ ਦੇਹ ਬਿਨੁ ਗੁਰ ਸਬਦ ਨ ਪ੍ਰੇਮ ਰਸੁ ਪੀਜੀਐ ।੫੩੩।
असन बसन बिनु धीरजु न धरै देह बिनु गुर सबद न प्रेम रसु पीजीऐ ।५३३।

यथा अन्नवस्त्रं विना शरीरं स्वस्थं स्थापयितुं न शक्यते; तथैव सत्यगुरुतः प्राप्यमाणानि उपदेशानि दिव्यवचनानि च विना भगवतः प्रेमस्य अद्भुतमृतस्य आस्वादनं कर्तुं न शक्यते। (५३३) ९.