कवित सवैय भाई गुरुदासः

पुटः - 541


ਦਰਸਨੁ ਦੇਖਿਓ ਸਕਲ ਸੰਸਾਰੁ ਕਹੈ ਕਵਨ ਦ੍ਰਿਸਟਿ ਸਉ ਮਨ ਦਰਸ ਸਮਾਈਐ ।
दरसनु देखिओ सकल संसारु कहै कवन द्रिसटि सउ मन दरस समाईऐ ।

सर्वं जगत् दृष्टमिति दावान् करोति। किं तु तत् अद्भुतं दर्शनं यत् गुरुदृष्टिषु मनः निमग्नं करोति।

ਗੁਰ ਉਪਦੇਸ ਸੁਨਿਓ ਸੁਨਿਓ ਸਭ ਕੋਊ ਕਹੈ ਕਵਨ ਸੁਰਤਿ ਸੁਨਿ ਅਨਤ ਨ ਧਾਈਐ ।
गुर उपदेस सुनिओ सुनिओ सभ कोऊ कहै कवन सुरति सुनि अनत न धाईऐ ।

सर्वे गुरुप्रवचनं श्रुतवन्तः इति दावान् कुर्वन्ति। का तु सा अद्वितीया वाणी, श्रुत्वा या मनः न भ्रमति।

ਜੈ ਜੈ ਕਾਰ ਜਪਤ ਜਗਤ ਗੁਰਮੰਤ੍ਰ ਜੀਹ ਕਵਨ ਜੁਗਤ ਜੋਤੀ ਜੋਤਿ ਲਿਵ ਲਾਈਐ ।
जै जै कार जपत जगत गुरमंत्र जीह कवन जुगत जोती जोति लिव लाईऐ ।

गुरुस्य मन्त्राणां स्तुतिं सर्वं जगत् अपि पठति। किं तु तत्साधनं यत् प्रज्वलितेश्वरे मनः संलग्नं करिष्यति।

ਦ੍ਰਿਸਟਿ ਸੁਰਤ ਗਿਆਨ ਧਿਆਨ ਸਰਬੰਗ ਹੀਨ ਪਤਤ ਪਾਵਨ ਗੁਰ ਮੂੜ ਸਮਝਾਈਐ ।੫੪੧।
द्रिसटि सुरत गिआन धिआन सरबंग हीन पतत पावन गुर मूड़ समझाईऐ ।५४१।

यः मूर्खः तादृशैः अङ्गैः उपांगैः च विहीनः भवति यत् तस्मै सच्चिदानन्दगुरुस्य ज्ञानं चिन्तनं च प्रदाति, सच्चिदानन्दगुरुः-पापिभ्यः पुण्यजननिर्माता, सः तान् नाम सिमरनद्वारा एतादृशेन दिव्यज्ञानेन आशीर्वादं ददातु। (५४१) ९.