सर्वं जगत् दृष्टमिति दावान् करोति। किं तु तत् अद्भुतं दर्शनं यत् गुरुदृष्टिषु मनः निमग्नं करोति।
सर्वे गुरुप्रवचनं श्रुतवन्तः इति दावान् कुर्वन्ति। का तु सा अद्वितीया वाणी, श्रुत्वा या मनः न भ्रमति।
गुरुस्य मन्त्राणां स्तुतिं सर्वं जगत् अपि पठति। किं तु तत्साधनं यत् प्रज्वलितेश्वरे मनः संलग्नं करिष्यति।
यः मूर्खः तादृशैः अङ्गैः उपांगैः च विहीनः भवति यत् तस्मै सच्चिदानन्दगुरुस्य ज्ञानं चिन्तनं च प्रदाति, सच्चिदानन्दगुरुः-पापिभ्यः पुण्यजननिर्माता, सः तान् नाम सिमरनद्वारा एतादृशेन दिव्यज्ञानेन आशीर्वादं ददातु। (५४१) ९.