यथा मातापितृणां जायते पुत्राः सर्वे तु समानप्रमाणेन गुणाः न भवन्ति ।
यथा विद्यालये अनेकाः छात्राः सन्ति, परन्तु ते सर्वे समानप्रमाणेन विषयस्य अवगमने प्रवीणाः न भवन्ति ।
यथा नौकायाः अनेकाः यात्रिकाः गच्छन्ति, परन्तु तेषां सर्वेषां गन्तव्यं भिन्नं भवति । सर्वे स्वमार्गेण गच्छन्ति ०० नौकाम् त्यक्त्वा।
तथा च भिन्न-भिन्न-योग्यतायाः अनेकाः सिक्खाः सत्यगुरुस्य शरणं गच्छन्ति, परन्तु सर्वेषां कारणानां कारणं--समर्थः सच्चः गुरुः तान् नाम अमृतं दत्त्वा समानं करोति। (५८३) ९.