कवित सवैय भाई गुरुदासः

पुटः - 583


ਜੈਸੇ ਤਾਤ ਮਾਤ ਗ੍ਰਿਹ ਜਨਮਤ ਸੁਤ ਘਨੇ ਸਕਲ ਨ ਹੋਤ ਸਮਸਰ ਗੁਨ ਗਥ ਜੀ ।
जैसे तात मात ग्रिह जनमत सुत घने सकल न होत समसर गुन गथ जी ।

यथा मातापितृणां जायते पुत्राः सर्वे तु समानप्रमाणेन गुणाः न भवन्ति ।

ਚਟੀਆ ਅਨੇਕ ਜੈਸੇ ਆਵੈਂ ਚਟਸਾਲ ਬਿਖੈ ਪੜਤ ਨ ਏਕਸੇ ਸਰਬ ਹਰ ਕਥ ਜੀ ।
चटीआ अनेक जैसे आवैं चटसाल बिखै पड़त न एकसे सरब हर कथ जी ।

यथा विद्यालये अनेकाः छात्राः सन्ति, परन्तु ते सर्वे समानप्रमाणेन विषयस्य अवगमने प्रवीणाः न भवन्ति ।

ਜੈਸੇ ਨਦੀ ਨਾਵ ਮਿਲਿ ਬੈਠਤ ਅਨੇਕ ਪੰਥੀ ਹੋਤ ਨ ਸਮਾਨ ਸਭੈ ਚਲਤ ਹੈਂ ਪਥ ਜੀ ।
जैसे नदी नाव मिलि बैठत अनेक पंथी होत न समान सभै चलत हैं पथ जी ।

यथा नौकायाः अनेकाः यात्रिकाः गच्छन्ति, परन्तु तेषां सर्वेषां गन्तव्यं भिन्नं भवति । सर्वे स्वमार्गेण गच्छन्ति ०० नौकाम् त्यक्त्वा।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨ ਹੈਂ ਅਨੇਕ ਸਿਖ ਸਤਿਗੁਰ ਕਰਨ ਕਾਰਨ ਸਮਰਥ ਜੀ ।੫੮੩।
तैसे गुर चरन सरन हैं अनेक सिख सतिगुर करन कारन समरथ जी ।५८३।

तथा च भिन्न-भिन्न-योग्यतायाः अनेकाः सिक्खाः सत्यगुरुस्य शरणं गच्छन्ति, परन्तु सर्वेषां कारणानां कारणं--समर्थः सच्चः गुरुः तान् नाम अमृतं दत्त्वा समानं करोति। (५८३) ९.