यथा तैलकारस्य अन्धः गुटितः वृषभः निष्कर्षकं परितः गच्छति, सः बहु माइलं गतः इति मन्यते, परन्तु तस्य नेत्रपट्टिका अपसारिते सति तस्मिन् एव स्थाने स्थितं पश्यति।
यथा अन्धः पाशं अप्रमादेन विवर्तयति यदा युगपत् वत्सः तत् खादति । किन्तु यदा सः एतावत्पर्यन्तं कृतं कार्यं अनुभवति तदा तस्य बहुभागः खादितः इति ज्ञात्वा पश्चात्तापं करोति;
यथा मृगः मिराजं प्रति धावति, परन्तु जलस्य अभावः तस्य तृष्णां न तृप्तं करोति, सः भ्रमन् दुःखितः भवति।
तथा देशे परं च भ्रमन् स्वप्ने जीवनं व्यतीतम् । यत्र गन्तव्यम् आसीत् तत्र अहं न गन्तुं शक्तवान्। (अहं ईश्वरेण सह पुनः मिलितुं असफलः अभवम्)। (५७८) ९.