कवित सवैय भाई गुरुदासः

पुटः - 578


ਜੈਸੇ ਬੈਲ ਤੇਲੀ ਕੋ ਜਾਨਤ ਕਈ ਕੋਸ ਚਲ੍ਯੋ ਨੈਨ ਉਘਰਤ ਵਾਹੀ ਠਾਉ ਹੀ ਠਿਕਾਨੋ ਹੈ ।
जैसे बैल तेली को जानत कई कोस चल्यो नैन उघरत वाही ठाउ ही ठिकानो है ।

यथा तैलकारस्य अन्धः गुटितः वृषभः निष्कर्षकं परितः गच्छति, सः बहु माइलं गतः इति मन्यते, परन्तु तस्य नेत्रपट्टिका अपसारिते सति तस्मिन् एव स्थाने स्थितं पश्यति।

ਜੈਸੇ ਜੇਵਰੀ ਬਟਤ ਆਂਧਰੋ ਅਚਿੰਤ ਚਿੰਤ ਖਾਤ ਜਾਤ ਬਛੁਰੋ ਟਟੇਰੋ ਪਛੁਤਾਨੋ ਹੈ ।
जैसे जेवरी बटत आंधरो अचिंत चिंत खात जात बछुरो टटेरो पछुतानो है ।

यथा अन्धः पाशं अप्रमादेन विवर्तयति यदा युगपत् वत्सः तत् खादति । किन्तु यदा सः एतावत्पर्यन्तं कृतं कार्यं अनुभवति तदा तस्य बहुभागः खादितः इति ज्ञात्वा पश्चात्तापं करोति;

ਜੈਸੇ ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਲੌ ਧਾਵੈ ਮ੍ਰਿਗ ਤ੍ਰਿਖਾਵੰਤ ਆਵਤ ਨ ਸਾਂਤਿ ਭ੍ਰਮ ਭ੍ਰਮਤ ਹਿਰਾਨੋ ਹੈ ।
जैसे म्रिग त्रिसना लौ धावै म्रिग त्रिखावंत आवत न सांति भ्रम भ्रमत हिरानो है ।

यथा मृगः मिराजं प्रति धावति, परन्तु जलस्य अभावः तस्य तृष्णां न तृप्तं करोति, सः भ्रमन् दुःखितः भवति।

ਤੈਸੇ ਸ੍ਵਪਨੰਤਰੁ ਦਿਸੰਤਰ ਬਿਹਾਯ ਗਈ ਪਹੁੰਚ ਨ ਸਕ੍ਯੋ ਤਹਾਂ ਜਹਾਂ ਮੋਹਿ ਜਾਨੋ ਹੈ ।੫੭੮।
तैसे स्वपनंतरु दिसंतर बिहाय गई पहुंच न सक्यो तहां जहां मोहि जानो है ।५७८।

तथा देशे परं च भ्रमन् स्वप्ने जीवनं व्यतीतम् । यत्र गन्तव्यम् आसीत् तत्र अहं न गन्तुं शक्तवान्। (अहं ईश्वरेण सह पुनः मिलितुं असफलः अभवम्)। (५७८) ९.