यथा मातापितरः बहवः बालकाः प्रसूयन्ते, पालयन्ति च, ततः तान् व्यापारव्यापारे स्थापयितुं धनेन, सामग्रीना च पोषणं कुर्वन्ति;
तेभ्यः च व्यापारे निवेशितं सर्वं नष्टं कृत्वा रोदिति अन्ये तु स्वनिवेशं चतुर्गुणं वर्धयितुं बहु लाभं अर्जयितुं शक्नुवन्ति;
प्रत्येकं कुलस्य सदस्यः कुलपरम्परानुसारं कार्यं करोति, आचरणं च करोति, प्रत्येकं पुत्रः तेषां कृतकर्मानुसारं शुभं वा अशुभं वा नाम अर्जयति ।
एवमेव सच्चिगुरुः समप्रमाणेन सर्वेभ्यः सुगन्धं प्रयच्छति पुष्पवत् किन्तु उच्चतर-अधमचेतनायाः कारणात् सिक्खाः तस्मात् अनेकविधं आशीर्वादं प्राप्नुवन्ति। ये तस्य प्रवचनं पालन्ते, तेषां लाभः भवति अन्ये तु ये प्राप्नुयुः