कवित सवैय भाई गुरुदासः

पुटः - 370


ਜੈਸੇ ਮਾਤਾ ਪਿਤਾ ਅਨੇਕ ਉਪਜਾਤ ਸੁਤ ਪੂੰਜੀ ਦੈ ਦੈ ਬਨਜ ਬਿਉਹਾਰਹਿ ਲਗਾਵਹੀ ।
जैसे माता पिता अनेक उपजात सुत पूंजी दै दै बनज बिउहारहि लगावही ।

यथा मातापितरः बहवः बालकाः प्रसूयन्ते, पालयन्ति च, ततः तान् व्यापारव्यापारे स्थापयितुं धनेन, सामग्रीना च पोषणं कुर्वन्ति;

ਕਿਰਤ ਬਿਰਤ ਕਰਿ ਕੋਊ ਮੂਲਿ ਖੋਵੈ ਰੋਵੈ ਕੋਊ ਲਾਭ ਲਭਤਿ ਕੈ ਚਉਗੁਨੋ ਬਢਾਵਹੀ ।
किरत बिरत करि कोऊ मूलि खोवै रोवै कोऊ लाभ लभति कै चउगुनो बढावही ।

तेभ्यः च व्यापारे निवेशितं सर्वं नष्टं कृत्वा रोदिति अन्ये तु स्वनिवेशं चतुर्गुणं वर्धयितुं बहु लाभं अर्जयितुं शक्नुवन्ति;

ਜੈਸੋ ਜੈਸੋ ਜੋਈ ਕੁਲਾ ਧਰਮ ਹੈ ਕਰਮ ਕਰੈ ਤੈਸੋ ਤੈਸੋ ਜਸੁ ਅਪਜਸੁ ਪ੍ਰਗਟਾਵਹੀ ।
जैसो जैसो जोई कुला धरम है करम करै तैसो तैसो जसु अपजसु प्रगटावही ।

प्रत्येकं कुलस्य सदस्यः कुलपरम्परानुसारं कार्यं करोति, आचरणं च करोति, प्रत्येकं पुत्रः तेषां कृतकर्मानुसारं शुभं वा अशुभं वा नाम अर्जयति ।

ਤੈਸੇ ਸਤਿਗੁਰ ਸਮਦਰਸੀ ਪੁਹੁਪ ਗਤ ਸਿਖ ਸਾਖਾ ਬਿਬਿਧਿ ਬਿਰਖ ਫਲ ਪਾਵਹੀ ।੩੭੦।
तैसे सतिगुर समदरसी पुहुप गत सिख साखा बिबिधि बिरख फल पावही ।३७०।

एवमेव सच्चिगुरुः समप्रमाणेन सर्वेभ्यः सुगन्धं प्रयच्छति पुष्पवत् किन्तु उच्चतर-अधमचेतनायाः कारणात् सिक्खाः तस्मात् अनेकविधं आशीर्वादं प्राप्नुवन्ति। ये तस्य प्रवचनं पालन्ते, तेषां लाभः भवति अन्ये तु ये प्राप्नुयुः