कवित सवैय भाई गुरुदासः

पुटः - 12


ਜਉ ਲਉ ਅਨਰਸ ਬਸਿ ਤਉ ਲਉ ਨਹੀ ਪ੍ਰੇਮ ਰਸੁ ਜਉ ਲਉ ਆਨ ਧਿਆਨ ਆਪਾ ਆਪੁ ਨਹੀ ਦੇਖੀਐ ।
जउ लउ अनरस बसि तउ लउ नही प्रेम रसु जउ लउ आन धिआन आपा आपु नही देखीऐ ।

एतावत्कालं यावत् मानवः लौकिक-आकर्षणेषु, भोगेषु च लीनः तिष्ठति, सः प्रेम्णः ज्ञातुं न शक्नोति। एतावत्कालं यावत् तस्य ध्यानं अन्यस्मिन् विषये केन्द्रितं भवति, सः आत्मनः साक्षात्कारं कर्तुं न शक्नोति।

ਜਉ ਲਉ ਆਨ ਗਿਆਨ ਤਉ ਲਉ ਨਹੀ ਅਧਿਆਤਮ ਗਿਆਨ ਜਉ ਲਉ ਨਾਦ ਬਾਦ ਨ ਅਨਾਹਦ ਬਿਸੇਖੀਐ ।
जउ लउ आन गिआन तउ लउ नही अधिआतम गिआन जउ लउ नाद बाद न अनाहद बिसेखीऐ ।

(भगवन्त्यागः) यावत् लौकिकं लौकिकं ज्ञानं प्राप्तुं व्यस्तः भवति तावत् सः आध्यात्मिकप्रज्ञाविहीनः एव तिष्ठति। यावद् लौकिकसुखेषु प्रवृत्तः तिष्ठति तावत् दिव्यवाक्यस्य अप्रहारं आकाशसङ्गीतं श्रोतुं न शक्नोति ।

ਜਉ ਲਉ ਅਹੰਬੁਧਿ ਸੁਧਿ ਹੋਇ ਨ ਅੰਤਰਿ ਗਤਿ ਜਉ ਲਉ ਨ ਲਖਾਵੈ ਤਉ ਲਉ ਅਲਖ ਨ ਲੇਖੀਐ ।
जउ लउ अहंबुधि सुधि होइ न अंतरि गति जउ लउ न लखावै तउ लउ अलख न लेखीऐ ।

यावद् अभिमानी अभिमानी च तिष्ठति तावत् आत्मनः साक्षात्कारं कर्तुं न शक्यते । तावत्कालं यावत् सत्यगुरुः भगवतः नामवरेण व्यक्तिं दीक्षां न करोति, भगवतः प्रायश्चित्तं च न करोति, तावत् 'निराकारेश्वरस्य' साक्षात्कारं कर्तुं न शक्यते।

ਸਤਿ ਰੂਪ ਸਤਿਨਾਮ ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨ ਏਕ ਹੀ ਅਨੇਕ ਮੇਕ ਏਕ ਏਕ ਭੇਖੀਐ ।੧੨।
सति रूप सतिनाम सतिगुर गिआन धिआन एक ही अनेक मेक एक एक भेखीऐ ।१२।

सर्वशक्तिमान् ज्ञानं सत्गुरुस्य अभिषेकवचनेषु निहितं यत् तस्य नामरूपस्य वास्तविकतां प्रति नेति। तस्य नाम्ना सह मनः संयोजयित्वा नानारूपेण प्रबलः प्रभुः प्रकाशितः भवति। (१२) ९.