गङ्गा, सरस्वती, जमुना, गोदावरी इत्यादीनि नद्यः, गया, प्रयागराज, रामेश्वरम्, कुरुक्षेत्रम्, मन्सारोवरसरोवरम् इत्यादीनि तीर्थस्थानानि च भारते सन्ति ।
तथा काशी, कान्ति, द्वारका, मायापुरी, मथुरा, अयोध्या, अवन्तिका, गोम्ती नदी च पुण्यनगराणि सन्ति। हिमाच्छादितपर्वतेषु केदारनाथस्य मन्दिरं पवित्रं स्थानम् अस्ति ।
ततः नर्मदादीनि नदी, देवमन्दिराणि, तपोवनानि, कैलाशः, शिवनिवासः, नीलपर्वताः, मन्द्रचलः, सुमेरः च तीर्थयात्रायाः योग्याः स्थानानि सन्ति।
सत्यस्य, सन्तोषस्य, परोपकारस्य, धर्मस्य च गुणान् अन्वेष्टुं तीर्थानि मूर्तिमयन्ते, पूज्यन्ते च। न तु सर्वे सत्यगुरुपादाब्जस्य रजसा अपि समाः। (सत्गुरुं शरणं सर्वेभ्यः स्थानेभ्यः परमम्