पिष्टशर्करातैलं यथा गृहे स्थाप्यते, केषाञ्चन अतिथिनां आगमनसमये मधुराणि व्यञ्जनानि निर्माय सेव्यन्ते, भक्ष्यन्ते च ।
यथा सुन्दराणि वेषाः, मुक्ताहाराः, सुवर्णाभूषणाः च स्वामित्वे सन्ति किन्तु विवाहादिविशेषेषु प्रसङ्गेषु धार्यन्ते, अन्येभ्यः दर्शयन्ति च ।
यथा बहुमूल्यानि मौक्तिकानि रत्नानि च दुकाने स्थापितानि सन्ति, परन्तु दुकानदारः तानि ग्राहकाय विक्रीय लाभं अर्जयितुं दर्शयति।
तथा गुरबाणी पुस्तकरूपेण लिखिता, बद्धा संरक्षिता च। परन्तु यदा गुरुसिक्खाः कस्मिन्चित् सङ्घे समागच्छन्ति तदा तत् पुस्तकं पठ्यते श्रूयते च तत् भगवतः पवित्रपादयोः मनः संलग्नं कर्तुं साहाय्यं करोति।