कवित सवैय भाई गुरुदासः

पुटः - 562


ਜੈਸੇ ਖਾਂਡ ਚੂਨ ਘ੍ਰਿਤ ਹੋਤ ਘਰ ਬਿਖੈ ਪੈ ਪਾਹੁਨਾ ਕੈ ਆਏ ਪੂਰੀ ਕੈ ਖੁਵਾਇ ਖਾਈਐ ।
जैसे खांड चून घ्रित होत घर बिखै पै पाहुना कै आए पूरी कै खुवाइ खाईऐ ।

पिष्टशर्करातैलं यथा गृहे स्थाप्यते, केषाञ्चन अतिथिनां आगमनसमये मधुराणि व्यञ्जनानि निर्माय सेव्यन्ते, भक्ष्यन्ते च ।

ਜੈਸੇ ਚੀਰ ਹਾਰ ਮੁਕਤਾ ਕਨਕ ਆਭਰਨ ਪੈ ਬ੍ਯਾਹੁ ਕਾਜ ਸਾਜਿ ਤਨ ਸੁਜਨ ਦਿਖਾਈਐ ।
जैसे चीर हार मुकता कनक आभरन पै ब्याहु काज साजि तन सुजन दिखाईऐ ।

यथा सुन्दराणि वेषाः, मुक्ताहाराः, सुवर्णाभूषणाः च स्वामित्वे सन्ति किन्तु विवाहादिविशेषेषु प्रसङ्गेषु धार्यन्ते, अन्येभ्यः दर्शयन्ति च ।

ਜੈਸੇ ਹੀਰਾ ਮਾਨਿਕ ਅਮੋਲ ਹੋਤ ਹਾਟ ਹੀ ਮੈਂ ਗਾਹ ਕੈ ਦਿਖਾਇ ਬਿੜਤਾ ਬਿਸੇਖ ਪਾਈਐ ।
जैसे हीरा मानिक अमोल होत हाट ही मैं गाह कै दिखाइ बिड़ता बिसेख पाईऐ ।

यथा बहुमूल्यानि मौक्तिकानि रत्नानि च दुकाने स्थापितानि सन्ति, परन्तु दुकानदारः तानि ग्राहकाय विक्रीय लाभं अर्जयितुं दर्शयति।

ਤੈਸੇ ਗੁਰਬਾਨੀ ਲਿਖ ਪੋਥੀ ਬਾਂਧਿ ਰਾਖੀਅਤ ਮਿਲ ਗੁਰਸਿਖ ਪੜਿ ਸੁਨਿ ਲਿਵ ਲਾਈਐ ।੫੬੨।
तैसे गुरबानी लिख पोथी बांधि राखीअत मिल गुरसिख पड़ि सुनि लिव लाईऐ ।५६२।

तथा गुरबाणी पुस्तकरूपेण लिखिता, बद्धा संरक्षिता च। परन्तु यदा गुरुसिक्खाः कस्मिन्चित् सङ्घे समागच्छन्ति तदा तत् पुस्तकं पठ्यते श्रूयते च तत् भगवतः पवित्रपादयोः मनः संलग्नं कर्तुं साहाय्यं करोति।