कवित सवैय भाई गुरुदासः

पुटः - 261


ਗੁਰਮੁਖਿ ਮਾਰਗ ਹੁਇ ਭ੍ਰਮਨ ਕੋ ਭ੍ਰਮੁ ਖੋਇਓ ਚਰਨ ਸਰਨਿ ਗੁਰ ਏਕ ਟੇਕ ਧਾਰੀ ਹੈ ।
गुरमुखि मारग हुइ भ्रमन को भ्रमु खोइओ चरन सरनि गुर एक टेक धारी है ।

सच्चिगुरुणा नियतमार्गे पथिकः भूत्वा गुरुशिष्यः स्थानान्तरभ्रमणभ्रमं पातयति, सच्चिगुरुस्य पुण्यपादानां शरणं च गच्छति।

ਦਰਸ ਦਰਸ ਸਮਦਰਸ ਧਿਆਨ ਧਾਰਿ ਸਬਦ ਸੁਰਤਿ ਕੈ ਸੰਸਾਰੀ ਨਿਰੰਕਾਰੀ ਹੈ ।
दरस दरस समदरस धिआन धारि सबद सुरति कै संसारी निरंकारी है ।

सच्चिगुरुं प्रति मनः केन्द्रीकृत्य अन्येषां समं पश्यन् आरभते। सच्चिदानन्दस्य सच्चिदानन्दशिक्षणस्य संयोगेन लौकिकत्वात् दिव्यः भवति।

ਸਤਿਗੁਰ ਸੇਵਾ ਕਰਿ ਸੁਰਿ ਨਰ ਸੇਵਕ ਹੈ ਮਾਨਿ ਗੁਰ ਆਗਿਆ ਸਭਿ ਜਗੁ ਆਗਿਆਕਾਰੀ ਹੈ ।
सतिगुर सेवा करि सुरि नर सेवक है मानि गुर आगिआ सभि जगु आगिआकारी है ।

सत्यगुरुसेवाप्रयत्नेन देवादयः मानवाः तस्य सेवकाः भवन्ति। सत्यगुरुस्य आज्ञां पालयित्वा सर्वं जगत् तदा तस्य आज्ञापालनं आरभते।

ਪੂਜਾ ਪ੍ਰਾਨ ਪ੍ਰਾਨਪਤਿ ਸਰਬ ਨਿਧਾਨ ਦਾਨ ਪਾਰਸ ਪਰਸ ਗਤਿ ਪਰਉਪਕਾਰੀ ਹੈ ।੨੬੧।
पूजा प्रान प्रानपति सरब निधान दान पारस परस गति परउपकारी है ।२६१।

संसारस्य सर्वनिधिप्रदानं प्राणप्रदं च पूजयित्वा दार्शनिकशिला इव भवति। यः कश्चित् तस्य सम्पर्कं आगच्छति, सः तं प्रति हितं करोति। (२६१) ९.