कवित सवैय भाई गुरुदासः

पुटः - 469


ਸੋਈ ਪਾਰੋ ਖਾਤਿ ਗਾਤਿ ਬਿਬਿਧਿ ਬਿਕਾਰ ਹੋਤ ਸੋਈ ਪਾਰੋ ਖਾਤ ਗਾਤ ਹੋਇ ਉਪਚਾਰ ਹੈ ।
सोई पारो खाति गाति बिबिधि बिकार होत सोई पारो खात गात होइ उपचार है ।

यथा कच्चे पारे सेवनेन शरीरे अनेकाः रोगाः उत्पद्यन्ते परन्तु केनचित् रसायनेन उपचारेण शुद्धेन च बहवः रोगाः निवारयितुं शक्यन्ते

ਸੋਈ ਪਾਰੋ ਪਰਸਤ ਕੰਚਨਹਿ ਸੋਖ ਲੇਤ ਸੋਈ ਪਾਰੋ ਪਰਸ ਤਾਂਬੋ ਕਨਿਕ ਧਾਰਿ ਹੈ ।
सोई पारो परसत कंचनहि सोख लेत सोई पारो परस तांबो कनिक धारि है ।

यथा कच्चे पारे स्थापितं सुवर्णं स्वस्य तादात्म्यं नष्टं कर्तुं प्रतिक्रियां करोति परन्तु यदा स एव रसायनिकविक्रियाकृतः पारा ताम्रेण सह मिश्रितः भवति तदा सुवर्णं भवति।

ਸੋਈ ਪਾਰੋ ਅਗਹੁ ਨ ਹਾਥਨ ਕੈ ਗਹਿਓ ਜਾਇ ਸੋਈ ਪਾਰੋ ਗੁਟਕਾ ਹੁਇ ਸਿਧ ਨਮਸਕਾਰ ਹੈ ।
सोई पारो अगहु न हाथन कै गहिओ जाइ सोई पारो गुटका हुइ सिध नमसकार है ।

यः पारा एतावत् अस्थिरः चञ्चलः च भवति यत् हस्तेन धारयितुं न शक्यते किन्तु रसायनिकरूपेण लघुगुटिकासु परिणतः स एव योगिनां सिद्धानां च आदरणीयः भवति।

ਮਾਨਸ ਜਨਮੁ ਪਾਇ ਜੈਸੀਐ ਸੰਗਤਿ ਮਿਲੈ ਤੈਸੀ ਪਾਵੈ ਪਦਵੀ ਪ੍ਰਤਾਪ ਅਧਿਕਾਰ ਹੈ ।੪੬੯।
मानस जनमु पाइ जैसीऐ संगति मिलै तैसी पावै पदवी प्रताप अधिकार है ।४६९।

तथा जीवने यत्किमपि सङ्गतिं धारयति तत् सामर्थ्यं जगति स्थितिं च प्राप्नोति । यदि सः सत्यगुरुभक्तानां सङ्घं भुङ्क्ते तर्हि सः गुरुशिक्षायाः बलेन मोक्षं प्राप्नोति। परन्तु शिष्यत्वेऽपि