यथा कच्चे पारे सेवनेन शरीरे अनेकाः रोगाः उत्पद्यन्ते परन्तु केनचित् रसायनेन उपचारेण शुद्धेन च बहवः रोगाः निवारयितुं शक्यन्ते
यथा कच्चे पारे स्थापितं सुवर्णं स्वस्य तादात्म्यं नष्टं कर्तुं प्रतिक्रियां करोति परन्तु यदा स एव रसायनिकविक्रियाकृतः पारा ताम्रेण सह मिश्रितः भवति तदा सुवर्णं भवति।
यः पारा एतावत् अस्थिरः चञ्चलः च भवति यत् हस्तेन धारयितुं न शक्यते किन्तु रसायनिकरूपेण लघुगुटिकासु परिणतः स एव योगिनां सिद्धानां च आदरणीयः भवति।
तथा जीवने यत्किमपि सङ्गतिं धारयति तत् सामर्थ्यं जगति स्थितिं च प्राप्नोति । यदि सः सत्यगुरुभक्तानां सङ्घं भुङ्क्ते तर्हि सः गुरुशिक्षायाः बलेन मोक्षं प्राप्नोति। परन्तु शिष्यत्वेऽपि