यथा अग्निग्रहणस्य गृहस्य स्वामी स्वप्राणान् रक्षितुं नरकात् पलायनं करोति, परन्तु सहानुभूतियुक्ताः प्रतिवेशिनः मित्राणि च अग्निं निवारयितुं त्वरयन्ति,
यथा गोपालकः स्वपशुहरणसमये साहाय्यार्थं उद्घोषयति, तथैव ग्रामजना: चोरान् अनुधावन्ति, पशव: च पुनः आगच्छन्ति,
यथा द्रुतगभीरे जले मग्नः भवति तथा च तरणनिपुणः तं उद्धारयित्वा परतटे अभयस्थानं प्राप्नोति ।
तथा च मृत्युसर्पः मृत्योः कष्टे संलग्नः सन् साधुपवित्रसाहाय्यार्थं तां दुःखं शान्तयतु (१६७) ९.