कवित सवैय भाई गुरुदासः

पुटः - 167


ਜੈਸੇ ਘਰ ਲਾਗੈ ਆਗਿ ਭਾਗਿ ਨਿਕਸਤ ਖਾਨ ਪ੍ਰੀਤਮ ਪਰੋਸੀ ਧਾਇ ਜਰਤ ਬੁਝਾਵਈ ।
जैसे घर लागै आगि भागि निकसत खान प्रीतम परोसी धाइ जरत बुझावई ।

यथा अग्निग्रहणस्य गृहस्य स्वामी स्वप्राणान् रक्षितुं नरकात् पलायनं करोति, परन्तु सहानुभूतियुक्ताः प्रतिवेशिनः मित्राणि च अग्निं निवारयितुं त्वरयन्ति,

ਗੋਧਨ ਹਰਤ ਜੈਸੇ ਕਰਤ ਪੂਕਾਰ ਗੋਪ ਗਾਉ ਮੈ ਗੁਹਾਰ ਲਾਗਿ ਤੁਰਤ ਛਡਾਵਈ ।
गोधन हरत जैसे करत पूकार गोप गाउ मै गुहार लागि तुरत छडावई ।

यथा गोपालकः स्वपशुहरणसमये साहाय्यार्थं उद्घोषयति, तथैव ग्रामजना: चोरान् अनुधावन्ति, पशव: च पुनः आगच्छन्ति,

ਬੂਡਤ ਅਥਾਹ ਜੈਸੇ ਪ੍ਰਬਲ ਪ੍ਰਵਾਹ ਬਿਖੈ ਪੇਖਤ ਪੈਰਊਆ ਵਾਰ ਪਾਰ ਲੈ ਲਗਾਵਈ ।
बूडत अथाह जैसे प्रबल प्रवाह बिखै पेखत पैरऊआ वार पार लै लगावई ।

यथा द्रुतगभीरे जले मग्नः भवति तथा च तरणनिपुणः तं उद्धारयित्वा परतटे अभयस्थानं प्राप्नोति ।

ਤੈਸੇ ਅੰਤ ਕਾਲ ਜਮ ਜਾਲ ਕਾਲ ਬਿਆਲ ਗ੍ਰਸੇ ਗੁਰਸਿਖ ਸਾਧ ਸੰਤ ਸੰਕਟ ਮਿਟਾਵਹੀ ।੧੬੭।
तैसे अंत काल जम जाल काल बिआल ग्रसे गुरसिख साध संत संकट मिटावही ।१६७।

तथा च मृत्युसर्पः मृत्योः कष्टे संलग्नः सन् साधुपवित्रसाहाय्यार्थं तां दुःखं शान्तयतु (१६७) ९.