कवित सवैय भाई गुरुदासः

पुटः - 17


ਚਿਰੰਕਾਲ ਮਾਨਸ ਜਨਮ ਨਿਰਮੋਲ ਪਾਏ ਸਫਲ ਜਨਮ ਗੁਰ ਚਰਨ ਸਰਨ ਕੈ ।
चिरंकाल मानस जनम निरमोल पाए सफल जनम गुर चरन सरन कै ।

बहूनां जन्मानि भ्रमित्वा एतत् मानवजीवनं लभ्यते । किन्तु जन्म तदा एव सफलं भवति यदा सच्चे गुरुस्य पुण्यपादं शरणं गृह्णाति।

ਲੋਚਨ ਅਮੋਲ ਗੁਰ ਦਰਸ ਅਮੋਲ ਦੇਖੇ ਸ੍ਰਵਨ ਅਮੋਲ ਗੁਰ ਬਚਨ ਧਰਨ ਕੈ ।
लोचन अमोल गुर दरस अमोल देखे स्रवन अमोल गुर बचन धरन कै ।

नेत्राणि तदा एव अमूल्यानि भवन्ति यदा ते भगवतः उघस्य सत् गुरुरूपस्य एकं झलकं पश्यन्ति। कर्णाः फलदाः भवन्ति यदि सत्गुरुस्य उपदेशान् आज्ञां च सावधानतया शृण्वन्ति।

ਨਾਸਕਾ ਅਮੋਲ ਚਰਨਾਰਬਿੰਦ ਬਾਸਨਾ ਕੈ ਰਸਨਾ ਅਮੋਲ ਗੁਰਮੰਤ੍ਰ ਸਿਮਰਨ ਕੈ ।
नासका अमोल चरनारबिंद बासना कै रसना अमोल गुरमंत्र सिमरन कै ।

नासिकाः सत्गुरुपादकमलस्य रजःगन्धं जिघ्रन्ति तदा एव योग्याः भवन्ति। सतगुरुजी द्वारा अभिषेकरूपेण दत्तं भगवतः वचनं पठित्वा जिह्वा अमूल्यं भवति।

ਹਸਨ ਅਮੋਲ ਗੁਰਦੇਵ ਸੇਵ ਕੈ ਸਫਲ ਚਰਨ ਅਮੋਲ ਪਰਦਛਨਾ ਕਰਨ ਕੈ ।੧੭।
हसन अमोल गुरदेव सेव कै सफल चरन अमोल परदछना करन कै ।१७।

हस्ताः तदा एव अमूल्याः भवन्ति यदा ते सतगुरुस्य आरामदायिनीसेवायां प्रवृत्ताः भवन्ति तथा च सतगुरुसमीपे कदापि विहारं कुर्वन्तः पादाः बहुमूल्याः भवन्ति। (१७) ९.