कवित सवैय भाई गुरुदासः

पुटः - 217


ਜਬ ਤੇ ਪਰਮ ਗੁਰ ਚਰਨ ਸਰਨਿ ਆਏ ਚਰਨ ਸਰਨਿ ਲਿਵ ਸਕਲ ਸੰਸਾਰ ਹੈ ।
जब ते परम गुर चरन सरनि आए चरन सरनि लिव सकल संसार है ।

यदा मनुष्यः सत्यगुरुस्य पवित्रचरणयोः शरणं गच्छति तदा आरभ्य जगतः जनाः तस्य पादशरणं चिन्तयितुं आरभन्ते।

ਚਰਨ ਕਮਲ ਮਕਰੰਦ ਚਰਨਾਮ੍ਰਿਤ ਕੈ ਚਾਹਤ ਚਰਨ ਰੇਨ ਸਕਲ ਅਕਾਰ ਹੈ ।
चरन कमल मकरंद चरनाम्रित कै चाहत चरन रेन सकल अकार है ।

सच्चिद्गुरोः शरणस्थाने स्थित्वा पादप्रक्षालनं ग्रहणेन तस्य पुण्यपादैः समस्तं मानवजातिः आशीर्वादं प्राप्तुम् इच्छति।

ਚਰਨ ਕਮਲ ਸੁਖ ਸੰਪਟ ਸਹਜ ਘਰਿ ਨਿਹਚਲ ਮਤਿ ਪਰਮਾਰਥ ਬੀਚਾਰ ਹੈ ।
चरन कमल सुख संपट सहज घरि निहचल मति परमारथ बीचार है ।

सत्यगुरुपादकमलसदृशे शान्तशरणे निवसन् समतावस्थायां लीनः भवति। उच्चतरस्य आध्यात्मिकप्रज्ञायाः कारणात् ते मनसः, चैतन्यस्य च स्थिराः भवन्ति ।

ਚਰਨ ਕਮਲ ਗੁਰ ਮਹਿਮਾ ਅਗਾਧਿ ਬੋਧਿ ਨੇਤਿ ਨੇਤਿ ਨਮੋ ਨਮੋ ਕੈ ਨਮਸਕਾਰ ਹੈ ।੨੧੭।
चरन कमल गुर महिमा अगाधि बोधि नेति नेति नमो नमो कै नमसकार है ।२१७।

सच्चि गुरवस्य पादपद्ममहिमा बोधात् परं, अनन्तम्, अनन्तम्। अभिवादनर्हः स मुहुर्मुहुः। (२१७) ९.