यदा मनुष्यः सत्यगुरुस्य पवित्रचरणयोः शरणं गच्छति तदा आरभ्य जगतः जनाः तस्य पादशरणं चिन्तयितुं आरभन्ते।
सच्चिद्गुरोः शरणस्थाने स्थित्वा पादप्रक्षालनं ग्रहणेन तस्य पुण्यपादैः समस्तं मानवजातिः आशीर्वादं प्राप्तुम् इच्छति।
सत्यगुरुपादकमलसदृशे शान्तशरणे निवसन् समतावस्थायां लीनः भवति। उच्चतरस्य आध्यात्मिकप्रज्ञायाः कारणात् ते मनसः, चैतन्यस्य च स्थिराः भवन्ति ।
सच्चि गुरवस्य पादपद्ममहिमा बोधात् परं, अनन्तम्, अनन्तम्। अभिवादनर्हः स मुहुर्मुहुः। (२१७) ९.