स्वयं पवित्रः अन्येषां पुण्यं कर्तुं समर्थः-सौहृदः सत्यगुरुः मम स्वप्ने सुन्दरवेषः आराध्यः च आगतः। मम कृते खलु अद्भुतं आश्चर्यम् अस्ति।
प्रियेश्वरः वचनमधुरः, विशालाक्षः, रूपविलासः च। विश्वासं कुरु ! यथा सः अस्मान् मधुयुक्तेन अमृतेन आशीर्वादं ददाति।
सः प्रसन्नः दृष्टः, मम शय्यासदृशं हृदयं व्याप्य मां सम्मानितवान्। नाम अमृतस्य प्रेमपूर्णसमाधिषु अहं नष्टः अभवम् यत् मां समतायाः अवस्थायां विलीनं कृतवान्।
दिव्यस्वप्ननन्दं भुक्त्वा अहं वर्षपक्षिस्वरेण जागृतः अभवम्, तत् च मम आकाशस्वप्नं भङ्गं कृतवान्। प्रेमपूर्णावस्थायाः विस्मयः आश्चर्यं च विरहस्य पीडां पुनः जागृत्य अन्तर्धानं जातम्। अहं जलात् बहिः मत्स्यः इव चञ्चलः आसम्। (२०५) ९.