कवित सवैय भाई गुरुदासः

पुटः - 205


ਸੁਪਨ ਚਰਿਤ੍ਰ ਚਿਤ੍ਰ ਬਾਨਕ ਬਨੇ ਬਚਿਤ੍ਰ ਪਾਵਨ ਪਵਿਤ੍ਰ ਮਿਤ੍ਰ ਆਜ ਮੇਰੋ ਆਏ ਹੈ ।
सुपन चरित्र चित्र बानक बने बचित्र पावन पवित्र मित्र आज मेरो आए है ।

स्वयं पवित्रः अन्येषां पुण्यं कर्तुं समर्थः-सौहृदः सत्यगुरुः मम स्वप्ने सुन्दरवेषः आराध्यः च आगतः। मम कृते खलु अद्भुतं आश्चर्यम् अस्ति।

ਪਰਮ ਦਇਆਲ ਲਾਲ ਲੋਚਨ ਬਿਸਾਲ ਮੁਖ ਬਚਨ ਰਸਾਲ ਮਧੁ ਮਧੁਰ ਪੀਆਏ ਹੈ ।
परम दइआल लाल लोचन बिसाल मुख बचन रसाल मधु मधुर पीआए है ।

प्रियेश्वरः वचनमधुरः, विशालाक्षः, रूपविलासः च। विश्वासं कुरु ! यथा सः अस्मान् मधुयुक्तेन अमृतेन आशीर्वादं ददाति।

ਸੋਭਿਤ ਸਿਜਾਸਨ ਬਿਲਾਸਨ ਦੈ ਅੰਕਮਾਲ ਪ੍ਰੇਮ ਰਸ ਬਿਸਮ ਹੁਇ ਸਹਜ ਸਮਾਏ ਹੈ ।
सोभित सिजासन बिलासन दै अंकमाल प्रेम रस बिसम हुइ सहज समाए है ।

सः प्रसन्नः दृष्टः, मम शय्यासदृशं हृदयं व्याप्य मां सम्मानितवान्। नाम अमृतस्य प्रेमपूर्णसमाधिषु अहं नष्टः अभवम् यत् मां समतायाः अवस्थायां विलीनं कृतवान्।

ਚਾਤ੍ਰਿਕ ਸਬਦ ਸੁਨਿ ਅਖੀਆ ਉਘਰਿ ਗਈ ਭਈ ਜਲ ਮੀਨ ਗਤਿ ਬਿਰਹ ਜਗਾਏ ਹੈ ।੨੦੫।
चात्रिक सबद सुनि अखीआ उघरि गई भई जल मीन गति बिरह जगाए है ।२०५।

दिव्यस्वप्ननन्दं भुक्त्वा अहं वर्षपक्षिस्वरेण जागृतः अभवम्, तत् च मम आकाशस्वप्नं भङ्गं कृतवान्। प्रेमपूर्णावस्थायाः विस्मयः आश्चर्यं च विरहस्य पीडां पुनः जागृत्य अन्तर्धानं जातम्। अहं जलात् बहिः मत्स्यः इव चञ्चलः आसम्। (२०५) ९.