कवित सवैय भाई गुरुदासः

पुटः - 182


ਗੁਰਮੁਖਿ ਸੁਖਫਲ ਚਾਖਤ ਉਲਟੀ ਭਈ ਜੋਨਿ ਕੈ ਅਜੋਨਿ ਭਏ ਕੁਲ ਅਕੁਲੀਨ ਹੈ ।
गुरमुखि सुखफल चाखत उलटी भई जोनि कै अजोनि भए कुल अकुलीन है ।

सच्चिगुरुणा नाम अमृतेन आशीर्वादितगुरुचेतनशिष्याणां स्थितिः लौकिकप्रवृत्तिभ्यः विपरीतरूपेण परिवर्त्य जन्ममरणचक्रात् अहं आसक्तिः च मुक्ताः भवन्ति।

ਜੰਤਨ ਤੇ ਸੰਤ ਅਉ ਬਿਨਾਸੀ ਅਬਿਨਾਸੀ ਭਏ ਅਧਮ ਅਸਾਧ ਭਏ ਸਾਧ ਪਰਬੀਨ ਹੈ ।
जंतन ते संत अउ बिनासी अबिनासी भए अधम असाध भए साध परबीन है ।

सच्चिगुरुस्य अमृतवत् नाम नित्यं रममाणाः तादृशाः साधवः लौकिकाः भवन्ति। मर्त्यसत्त्वा अमरः भवन्ति। आर्याः योग्याः च भवन्ति दुर्जन्मना नीचत्वात् ।

ਲਾਲਚੀ ਲਲੂਜਨ ਤੇ ਪਾਵਨ ਕੈ ਪੂਜ ਕੀਨੇ ਅੰਜਨ ਜਗਤ ਮੈ ਨਿਰੰਜਨਈ ਦੀਨ ਹੈ ।
लालची ललूजन ते पावन कै पूज कीने अंजन जगत मै निरंजनई दीन है ।

नाम अमृतप्रदानेन भोगः लोभी लोभी जनान् शुद्धान् योग्यान् जीवान् परिणमयति। लोके वसन्, तान् अस्पृश्यान् करोति, लौकिक आकर्षणैः अप्रभाविताः च।

ਕਾਟਿ ਮਾਇਆ ਫਾਸੀ ਗੁਰ ਗ੍ਰਿਹ ਮੈ ਉਦਾਸੀ ਕੀਨੇ ਅਨਭੈ ਅਭਿਆਸੀ ਪ੍ਰਿਆ ਪ੍ਰੇਮ ਰਸ ਭੀਨ ਹੈ ।੧੮੨।
काटि माइआ फासी गुर ग्रिह मै उदासी कीने अनभै अभिआसी प्रिआ प्रेम रस भीन है ।१८२।

सत्यगुरुणा सिक्खस्य दीक्षा तस्य माया (मम्मन) बन्धनं कतरति। तेन उदासीनः भवति। नाम सिमरनस्य अभ्यासः व्यक्तिं निर्भयं करोति, प्रियस्य भगवतः प्रेम-अमृते च विसर्जयति। (१८२) ९.