सच्चिगुरुणा नाम अमृतेन आशीर्वादितगुरुचेतनशिष्याणां स्थितिः लौकिकप्रवृत्तिभ्यः विपरीतरूपेण परिवर्त्य जन्ममरणचक्रात् अहं आसक्तिः च मुक्ताः भवन्ति।
सच्चिगुरुस्य अमृतवत् नाम नित्यं रममाणाः तादृशाः साधवः लौकिकाः भवन्ति। मर्त्यसत्त्वा अमरः भवन्ति। आर्याः योग्याः च भवन्ति दुर्जन्मना नीचत्वात् ।
नाम अमृतप्रदानेन भोगः लोभी लोभी जनान् शुद्धान् योग्यान् जीवान् परिणमयति। लोके वसन्, तान् अस्पृश्यान् करोति, लौकिक आकर्षणैः अप्रभाविताः च।
सत्यगुरुणा सिक्खस्य दीक्षा तस्य माया (मम्मन) बन्धनं कतरति। तेन उदासीनः भवति। नाम सिमरनस्य अभ्यासः व्यक्तिं निर्भयं करोति, प्रियस्य भगवतः प्रेम-अमृते च विसर्जयति। (१८२) ९.