यदि चोरः चोरयति तथापि मनसारोवरसरोवरहंस इव पुण्यं घोषयति तर्हि सः न क्षम्यते अपितु क्रूसे स्थापितः हतः च।
यदि मार्गपार्श्वे व्याघ्रः पथपार्श्वे यात्रिकाणां दयालुः सत्कर्तृत्वं च घोषयति यथा बगुला तडागे मत्स्यमण्डूकान् प्रति अनुभूयते तर्हि तस्य दावाः स्वीकार्यः न भवितुम् अर्हति, तत्र तदा तस्य शिरः च्छेदनीयः
यथा व्यभिचारं कृत्वा व्यभिचारं कृत्वा वने मृग इव पतिव्रता ब्रह्मचारी च वदति, तथैव सः स्ववचनेन न मुक्तः भवति अपि तु तस्य नासिका कर्णौ च छिन्ना भवति, सः नगरात् निष्कासितः भवति।
चौरः, डकटः, व्यभिचारी च एकस्य अपराधस्य कृते एतावत् तीव्रदण्डं प्राप्नोति। अहं तु यक्ष्मादिषु त्रयेषु व्याधिषु सर्वेषु पीडितः अस्मि । अतः एतेषां सर्वेषां पापानाम् दण्डं दत्त्वा मृत्युदूताः श्रान्ताः भविष्यन्ति। (५२४) ९.