कवित सवैय भाई गुरुदासः

पुटः - 524


ਜਉ ਪੈ ਚੋਰੁ ਚੋਰੀ ਕੈ ਬਤਾਵੈ ਹੰਸ ਮਾਨਸਰ ਛੂਟਿ ਕੈ ਨ ਜਾਇ ਘਰਿ ਸੂਰੀ ਚਾੜਿ ਮਾਰੀਐ ।
जउ पै चोरु चोरी कै बतावै हंस मानसर छूटि कै न जाइ घरि सूरी चाड़ि मारीऐ ।

यदि चोरः चोरयति तथापि मनसारोवरसरोवरहंस इव पुण्यं घोषयति तर्हि सः न क्षम्यते अपितु क्रूसे स्थापितः हतः च।

ਬਾਟ ਮਾਰ ਬਟਵਾਰੋ ਬਗੁ ਮੀਨ ਜਉ ਬਤਾਵੈ ਤਤਖਨ ਤਾਤਕਾਲ ਮੂੰਡ ਕਾਟਿ ਡਾਰੀਐ ।
बाट मार बटवारो बगु मीन जउ बतावै ततखन तातकाल मूंड काटि डारीऐ ।

यदि मार्गपार्श्वे व्याघ्रः पथपार्श्वे यात्रिकाणां दयालुः सत्कर्तृत्वं च घोषयति यथा बगुला तडागे मत्स्यमण्डूकान् प्रति अनुभूयते तर्हि तस्य दावाः स्वीकार्यः न भवितुम् अर्हति, तत्र तदा तस्य शिरः च्छेदनीयः

ਜਉ ਪੈ ਪਰ ਦਾਰਾ ਭਜਿ ਮ੍ਰਿਗਨ ਬਤਾਵੈ ਬਿਟੁ ਕਾਨ ਨਾਕ ਖੰਡ ਡੰਡ ਨਗਰ ਨਿਕਾਰੀਐ ।
जउ पै पर दारा भजि म्रिगन बतावै बिटु कान नाक खंड डंड नगर निकारीऐ ।

यथा व्यभिचारं कृत्वा व्यभिचारं कृत्वा वने मृग इव पतिव्रता ब्रह्मचारी च वदति, तथैव सः स्ववचनेन न मुक्तः भवति अपि तु तस्य नासिका कर्णौ च छिन्ना भवति, सः नगरात् निष्कासितः भवति।

ਚੋਰੀ ਬਟਵਾਰੀ ਪਰ ਨਾਰੀ ਕੈ ਤ੍ਰਿਦੋਖ ਮਮ ਨਰਕ ਅਰਕ ਸੁਤ ਡੰਡ ਦੇਤ ਹਾਰੀਐ ।੫੨੪।
चोरी बटवारी पर नारी कै त्रिदोख मम नरक अरक सुत डंड देत हारीऐ ।५२४।

चौरः, डकटः, व्यभिचारी च एकस्य अपराधस्य कृते एतावत् तीव्रदण्डं प्राप्नोति। अहं तु यक्ष्मादिषु त्रयेषु व्याधिषु सर्वेषु पीडितः अस्मि । अतः एतेषां सर्वेषां पापानाम् दण्डं दत्त्वा मृत्युदूताः श्रान्ताः भविष्यन्ति। (५२४) ९.